________________
योगशास्रम्
॥१४॥
#माहात्म्याच्छेष्ठी भूयिष्ठमा यत् । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः ॥ २६ ॥ अद्यावितथपुण्यस्य द्वितीयः कस्यातिथिरसीत्यथ । श्रेणिका श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥ २७॥ नन्दायोग्यो वरो दृष्टः स्वमेऽद्य निशि*
प्रकाशः। यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ।। २८ ॥ सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिमम । असावलसमध्येन ननु गङ्गा समागता ॥ २६ । संवृत्याद्वं ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥ ३० ॥ एवं च तिष्ठस्तद्गहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दा नाम्नेत्ययाच्यत ॥३१।। ममाज्ञातकुलस्यापि कथं दत्से सुतामिति । श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ॥३२॥ ततस्तस्योपरोधेनोदधेरिव सुतां हरिः । श्रेणिकः पर्यणैषीत्तां भवद्भवलमङ्गलम् ।।३३।। भुञ्जानो विविधान भोगान सह वलभया तया । प्रतिष्ठच्छेणिकस्तत्र निकुञ्ज इव कुञ्जरः॥३४॥श्रेणिकस्य स्वरूपं तद्विवेदाशु प्रसेनजित । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः॥३५॥ उग्रं प्रसेनजिद्रोगं प्रापाथान्तं विदनिजम् । सुतं श्रेणिकमानेतुं शीघ्रानादिचदौष्टिकान् ॥३६॥ औष्टिकेभ्यो ज्ञातयाऽऽतः पितुरत्यर्तिवार्त्तया। नन्दा संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥३७॥ वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आहानमन्त्रप्रतिमान्यक्षराणीति चार्पयत् ॥ ३८॥ माऽन्या तातस्य रोगार्तेर्मदार्ति दिति द्रुतम् । उष्ट्रीं श्रेणिक आरुह्य ययौ राजगृहं पुरम् ।। ३६ ॥ तं दृष्ट्वा मुदीतो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिञ्चद्विमलैः सुवर्णकलशाम्बुभिः॥४०॥ राजाऽपि संस्मरन् पार्श्व जिनं पञ्चनमस्कियाम्। चतुःशरणमापनो विपद्य त्रिदिवं ययौ ॥४१॥ विश्वं विश्वम्भराभारं बभार श्रेणिकस्ततः । तेन सा गुर्विणी मुक्का गर्भ नन्दापि दुर्वहम् ।।४२।। तस्या दोहद इत्यासीद्गजारूढा शरीरिणाम् । महाभूत्योपकुवाणा भवाम्यभयदा यदि ॥४॥ ॥१४॥
in Education interna
For Personal & Private Use Only
www.jainelibrary.org