________________
| धिष्यत्यरीनयम् । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥ ६ ॥ राजा पुनः परीक्षार्थ सुतानामन्यदा
ददौ । मोदकानां करण्डांश्च पयस्कुम्भांश्च मुद्रितान् ॥ १०॥ इमां मुद्रामभञ्जन्तो भुञ्जीवं मोदकानमून् । पयः पिबत मा कृवं छिद्रमित्यादिशन्नृपः ॥ ११॥ विना श्रेणिकमेतेषां कोऽपि नामुक्त नापिवत् । बुद्धिसाध्येषु कार्येषु कुर्युसर्जस्विनोऽपि किम् ? ॥ १२ ॥ चलयित्वा चलयित्वा श्रेणिकोऽथ करण्डकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥ १३ ॥ रौप्यशुक्क्या घटस्याघो गलद्वार्बिन्दुपूर्णया । स पयोऽपि पपी किं हि दुःसाधं सुधियां धियः ॥ १४ ॥ तत्प्रेक्ष्य नृपतिः प्रीतो जातेऽन्येयुः प्रदीपने । यो यद्हाति मद्दहात्तत्तस्येत्यादिशत्सुतान् ॥ १५॥ सर्वे गृहीत्वा रत्नानि कुमारा निर्ययुस्ततः । आदाय भम्भां त्वरितः श्रेणिकस्तु विनिर्ययौ ॥ १६ ॥ किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिहं भम्भेयं प्रथमं पृथिवीभुजाम् ॥ १७॥ अस्याः शब्देन । भूपानां दिग्यात्रामङ्गलं भवेत् । रचणीया चमापालैः स्वामिस्तदियमात्मवत् ॥१८॥ ततः परीक्षानिर्वाहज्ञातबुद्धिर्महीपतिः । तस्य प्रीतो ददौ भम्भासार इत्यपराभिधाम् ॥ १६॥ राज्याईमानिनो मैनं राज्याई सूनवोऽपरे। ज्ञासिषुरित्यवाज्ञासीच्छेणिकं पृथिवीपतिः ॥२०॥ पृथक् पृथक् कुमाराणां ददौ देशानरेश्वरः। न किञ्चिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ॥ २१ ॥ ततोऽभिमानी स्वपुरात्कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छतुर्म वेणातटं पुरम् ॥ २२ ॥ तत्र च प्रविशन् मद्राभिधस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं मूर्तमिवोपाविशदापणे ॥ २३ ॥ तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्यदुक्लाङ्गरागपौराऽऽकुलोऽभवत् ॥२४॥ प्रभूतक्रायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयवद्ध्वाऽमै पुटीपुटिकादिकम् ॥ २५ ॥ द्रव्यं कुमार
कस्यास्त तर पुरम
Lain Education interese
For Personal & Private Use Only
www.jainelibrary.org