________________
गोरखा
शाकम्
१४८॥
Jain Education International
यस्यास्त' तथाविधाम रामसाम्राज्यद स्वाधीन परित्यज्य सुखार्थिन परिग्रहवाि तः । ११३ ॥
saram पदर्शनपूर्वकं सन्तोषफलमाह - अन्ततः सौख्यं न शक्रस्य चक्रिणः। जन्तोः सन्तोषभाजो यद्यस्येव जायते ||११४|| सन्तोषरहितस्य तत्फलभूतं सौख्यं न शक्रस्य देवराजस्य नापि चक्रिणो मनुजराजस्य, यत्सौख्यं सन्तोषवतो जन्मिनो जायते । कस्येवेत्याह--अभयस्य अभयकुमारम्य श्रेणिकराजपुत्रस्य । स हि पित्रोपनीतमपि राज्यं परि हृत्य शमसाम्राज्यसम्पदं परिगृहीतवानिति ।
कथानकं च सम्प्रदायगभ्यम् । स चायम् -
स्तीह भरतक्षेत्रे केदारमिव सुन्दरम् विशालशालिकमले नाम्ना राजगृहं पुरम् | १ तत्र प्रसेनजिनाम नामिताशेषभूपतिः । पतिर्वारामिवालब्धमध्योऽभूत्पृथिवीपतिः ॥ २ ॥ श्रीमत्पाश्चजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शन पुण्यात्मा सोऽणुव्रतधरो भवत् || ३ || श्रोजसा तेजसा कान्त्या जितामरकुमारकाः । कुमारास्तस्य बहवो बभूवुः श्रेणिकादयः || ४ || को राज्ययोग्य इत्येषां परीक्षार्थं महीपतिः । एकत्र पायसस्थालान्यशनायैकदाऽऽर्पयत् ॥ ५ ॥ ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान् सारमेयान् स सारधीः ।। ६ ।। कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ॥ ७ ॥ सोऽन्यस्थालात्पायसान्नं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे श्वानस्तावच्च बुभुजे स्वयम् ॥ ८॥ येन केनाप्युपायेन निषे
For Personal & Private Use Only
द्वितीय:
प्रकाश है।
॥ १४८ ॥
www.jainelibrary.org