________________
Jain Education International
न्ति पोषित एव ता नृपम् । वाही दते दुग्धमपोषिता ॥ १८ ॥ सर्वदोषभो लोभः सर्व गुणापहः । लोभस्तच्यज्यतामेतवहितो वक्ति मत्प्रभुः ॥ १० ॥ नन्दोऽपि तहिरा दावदग्धभूरिव वारिणा । अत्युष्णवाष्पमुमुचद् दग्धुकाम इवाशुतम् ॥ २० ॥ राजदौवारिको जातु न वध्य इति नन्दरात् । उत्थाय गर्भवेश्मान्तः सशिरोऽरिवाविशव || २२ || नासौ सदुपदेशानां जवामक इवाम्भसाम् योग्य इत्यामृशन्तोऽ प्यात स्वस्वामिनोऽन्तिकम् ।। २२ ।। नन्दोऽप्यन्यायपापोन्थैर्वेदनादानदारुणैः । संगैरिहापि संप्राप्तः परमधार्मि कैरिव ।। २३ ।। वेदनाभिर्दारुणाभिः पीड्यमानो यथा यथा । नन्दकन्द लोको भूखातानन्दस्तथा तथा ||२४|| पच्यमानो भुज्यमानो दह्यमान इव व्यथाम् । अवाप नन्दः स्तोकं हि सर्व वाहतपाप्मनः || २५ || ये भूतले विनिहिता गिरिवच्च कूटीभूताश्र येज्य मम काश्वनराशयस्ते कस्य स्युरित्यभिगृणन्नवितृप्त एव, मृत्वा निरन्तभवदुःखमवाप नन्दः ।। २६ ।।
इति नन्दकथानकम् ।। ११२ ।।
अपि च योगिनामपि परिग्रहमुपगृहां लाभमिच्छतां मूलक्षतिरायातेत्याह-
तपः gautari शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुर्योगिनोऽपि हि ॥ ११३ ॥ योगो रत्नत्रयप्राप्तिस्तद्वन्तो योगिनस्तेऽपि आतां पृथग्जनाः परिग्रह एव ग्रहस्तद्भस्ताः पिशाचकिन इव शमसाम्राज्य संपदं स्वाधीनामपि त्यजेयुः, शमस्य वितृष्णतायाः साम्राज्यं परमैश्वर्य, तद्रूपा सम्पत् ताम् । साम्राज्यं च नैकाकिनो भवतीत्याह -- तपः श्रुतपरीवारां तपश्चारित्रं श्रुतं सम्यग्ज्ञानं, ते एव परीवारः परिच्छदो
For Personal & Private Use Only
***1-1.KK04-0
www.jainelibrary.org