________________
बाग
शास्त्रम्
॥ १४७॥
Jain Education International
महेन्द्रनगरीप्रतिविम्बमिवोचरैः । आख्या पाटलीपुत्रमित्यपि ॥ प्रामीत्राति सुत्रामा वर्ग । त्रिखण्ड सुधाधीशां नन्दो नाम नरेश्वरः || २ || सोकराणां करें चक्रे सकराणां महाकरम् । महाकराणामपि न किचित्रे करान्तरम् ॥ यं को निभ्यो धनमग्री | छल वहति भूपानांत नेति न वदन ॥ ४ ॥ सर्वोन चोकानिपः स उपाददे । अपामना पात्र नान्य इति च ॥ ५ । तथा सोऽग्रह लोकालोको निर्धनो यथा भूमावतीयां न खलु प्राप्यते तृणम् || ६ | हिरण्यनाणकाख्याऽपि तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोजी चर्मणो नायकैस्तदा ॥७॥ पाखण्डashtra यसवर्थमदण्डपत हुताशनः सर्वभक्षी न हि किञ्चिद्विति ॥ ॥ श्रीवीरमोक्षादेकोनविंशत्यब्दशतेषु यः साग्रेषु भावी किं सोऽयं कन्कीति जन्यागभूत् ॥ ॥ आकांशान् पश्यतोऽप्यस्य भूमिभाजनभोजनः । जनो ददौ गतभयो, भयं भवति भाजने ॥ १० ॥ स स्वर्णेः पर्वतां पूरयामास चावटान भाण्डागाराणि चापूरि पूर्णकामस्तु नाभवत् ॥ ११ ॥ आर्य तत्तथाऽयोध्यानाथनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी दूतः प्रेषित आगमत् ॥ १२ ॥ सर्वतोऽप्याहृतश्रीकं निःश्रीकं तं तथापि हि। दूतो भूपमथापश्यन्नत्वा चोपाविशत्पुरः ॥ १३ ॥ सोऽनुज्ञातो नृपेोचे श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देवेन न हिताचादुभाषिणः || १४ || अवर्णवादो देवस्य यः परम्परया श्रुतः । स प्रत्यक्षीकृतो ह्यद्य न निर्मूला जनश्रुतिः ।। १५ ।। अन्यायतोऽर्थलेशोऽपि राज्ञः सर्वयशश्विदे । अप्येकं तुम्बिकाबीजं गुडभारान् विनाशयेत् ।। १६ ।। श्रात्मभूताः प्रजा राज्ञो राजा न छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं निजमश्नन्ति जातुचित् ॥ १७ ॥ प्रजाः पुषाण पुष्ण
For Personal & Private Use Only
द्वितीय
प्रकाशः ।
॥ १४७ ॥
www.jainelibrary.org