SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ होग शास्त्रम् १४६ ।। Jain Education International विमोऽप्यचे सत्यमेतत्तथाऽप्येको हि मे सुतः । रक्षणीयस्त्वया दीनानाथा सर्वात २० ॥ अथोचे aai isो वाण मा मुह शरणं मरणास हि भववैराग्यभावना ॥ ४० ॥ व्याजहार द्विजोऽप्येवं यद्येवं साधु बुद्ध महीश ! मा मुहः पष्टिसहस्रसुतमृत्युना ॥ ४ ॥ ततः स यावद्वषो हाकिमेतदित्यचिन्तयत् । are infoताः सैन्याः सर्वमाख्यन्नुपेत्य ते ॥ ४२ ॥ उदन्तेन ततस्तेन दारुणेनाथ मूर्कितः । पपात भूपतिर्भूमौ पर्वतः पविनेव सः ॥ ४३ ॥ लब्धसंज्ञस्वतो राजा रुदित्या जनवत्क्षणम् । भेजे संसारवैराग्यं चिन्तयामास चेत्यसौ ॥ ४४ ॥ अन्वयं मण्डविष्यन्ति प्रीणविष्यन्ति मां सुता । इत्याशा विममामारं संसारं जानतो प्यभूत् ।। ४५ ।। द्वित्रैस्त्रिचतुरैः पञ्चपैर्वाऽन्येषां भवेत्कथम् । पुत्रैस्तृप्तिरियन्मात्रैरपि यन्मे व ४६ ॥ तृि कथम कुर्युस्तन्ममात्मजाः । ईदृग्नतिमकाण्डेऽयुवृप्ताः प्राणितस्य ते ॥४७॥ इत्थं विचिन्याथ सुतैरवृतिकः, स तत्क्षये जनुसुतं भगीरथम् । राज्ये निवेश्याजितनाथसन्निधौ, प्रव्रज्य वव्राज तदचयं पदम् ॥ ४८ ॥ ॥ इति सगरचक्रिकथानकम् ॥ ग्रामः सुघोषो नामाऽभून्मध्ये मगधनीवृतः । कुचिकर्णाभिधानश्च ग्रामणीस्तत्र विश्रुतः ॥ १ ॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् बिन्दुना बिन्दुना इन्त म्रियते हि सरोवरम् || २ || गोपालानां पालनाय सोऽर्पयामास गास्ततः । भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः ।। ३ ।। कुचिकर्णो विभज्यैता आर्पयत् कस्यचित् सिताः । कृष्णाः कस्यापि कस्यापि रक्ताः पीताश्च कस्यचित् ॥ ४ ॥ पृथक् पृथगरण्येषु गोकुलानि न्यवेशयत् । भुञ्जानो दधिपयसी सोऽवसत्तेषु च क्रमात् ॥ ५ ॥ अन्वहं वर्द्धयामास गोष्ठे गोष्ठे स गोधनम् । For Personal & Private Use Only द्वितीय प्रकाशः ॥ ॥१४६॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy