SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ जनुरूचे मया चैत्य चैत्यं त्रातुमदः कृतम् । युष्मद्भवनभङ्गोऽभूद्यदज्ञानात्स सह्यताम् ।।२२।। अज्ञानकृतमागोद सोढं ते मा कृथाः पुनः । इत्युदीर्य मिजं धाम जगाम ज्वलनप्रभः ।। २३ । सानुजोऽचिन्तयञ्जन्हुः कृतेय परिखा परम् । परिपूरिष्यते पांशु रे कालेन गच्छता ॥ २४ ॥ ततः स कृष्ट्वा दण्डेन गङ्गां तत्राक्षिपद्भशम् । उपद्रुतानि तत्तोयैः पुनर्वेश्मानि भोगिनाम् ।। २५ ।। द्धोऽथैत्य समं नागकुमारचलनप्रभः । तान् दृष्ट्वा भस्मसाच्चके दवानल इव दुमान् ॥ २१॥ धिग्धिग्नः स्वामिनः प्तुष्टाः क्लीवानामिन पश्यताम् । हियेत्ययोध्यासविधे तस्थुरागत्य सैनिकाः ॥२७॥ म्वं मुखं दर्शयिष्यामो वक्ष्यामोदः कथं प्रभोः । इति मन्त्रयतां तेषां कोऽप्येत्येत्यवदद् द्विजः ॥२-11 कयापियाम्बदो राज्ञो न च मोहो भविष्यति । उत्तरिष्यत्यवचं वो मा भूत व्याकुला ननु ॥२६॥ इत्युक्या मृतकं कश्चिदादायानाथमभ्यगात् । राजद्वारे मृतापत्य इस सव्यलपततः ॥३०॥ राज्ञाप्रच्छि ततोऽवादीदयमेकः सुनो मन । दष्टः सर्पण निश्चेष्टस्तदेवो जीवयतमुम् ॥ ३१ ॥ अथादिष्टैनरेन्द्रेण नरेन्द्रमन्त्र कौशलम् । निजं प्रयुक्तं तत्राभूत्तद्भस्मनि हुतोपमम् ।।१२!! मृतो जीवयितुं शक्यो नायं तावविजोऽप्ययम् । कथं नु छान्दसो बोध्य इत्यालोच्योचिरेऽथ ते ॥ ३३ ॥ यस्मिन् वेश्मनि नो कोऽपि मृतः पूर्व ततोऽधुना। भृशमानीयतां रक्षा जीवयामस्तया त्वमुम् ।। ३४ ॥ ततो द्वाःस्थैर्नृपादेशात्पुर्या ग्रामेषु चेक्षितम् । गृहं न दृष्टं तरिकश्चिन्मृतो यत्र न कश्चन ॥ ३५ ॥ राजाऽप्यूचे मदीयेऽपि कृले कुलकरा मृताः । भगवानृषभस्वामी भरतश्च क्रवर्त्यपि ।। ३६ । राजा बाहुबलिः सूर्ययशाः सोमयशा अपि । अन्येऽप्यनेकशः केपि शिवं केऽपि दिवं ययुः। H॥३७ ।। जितशत्रुः शिवं प्राप सुमित्रस्त्रिदिवं ततः । सर्वसाधारणं मृत्यु स्वमूनोः सहसे न किम् ।। ३८ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy