SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पुढवी साली जवा चेव हिरणं पसुभिस्सह । पडिपुर्ण नालमेगस्स इइ विजा तवं चरे ॥२॥ कवयोऽप्याहु:__ तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि चितैः पूरणैरेव खन्यते ॥ १॥ तथा। तेहा अखंडिअ चिय विहवे अच्चुत्रए वि लहिऊण । सेलं पि समारुहिऊण किं व गयणस्स भारूढं ॥१॥१११॥ एतदेवाहतृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः। न धान्यैस्तिलकश्रेष्ठी, न नन्दः कनकोत्करैः॥११२॥ सगरो द्वितीयश्चक्रवर्ती, न षष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुमिरपि गोधनैने उसः । तिलको नाम श्रेष्ठी न धान्यैस्तृप्तः। न वा नन्दनृपतिः कनकराशिभिस्तृप्तः ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः । स चायम् पासीत्पुर्यामयोध्यायां जितशत्रुर्महीपतिः । युवराजः सुमित्रोऽभूदुमाववनिमावतुः॥१॥ जितशत्रोरभूत्यूनुरजितस्वामितीर्थकत् । सगरश्चक्रवर्ती च सुमित्रस्य महाभुजः॥२॥ जितशत्रुसुमित्रौ च व्रतं जगृहतुस्ततः । (१) पृथ्वी शालयो यवा एव हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य इति विदित्वा तपश्चरेत् ।। २॥ (२) तृष्णा अखण्डिता एव विभवान् अत्युन्नतान् अपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्य आरूढम् ॥१॥ Jain Education internations २५ For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy