________________
पुढवी साली जवा चेव हिरणं पसुभिस्सह । पडिपुर्ण नालमेगस्स इइ विजा तवं चरे ॥२॥ कवयोऽप्याहु:__ तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि चितैः पूरणैरेव खन्यते ॥ १॥
तथा। तेहा अखंडिअ चिय विहवे अच्चुत्रए वि लहिऊण । सेलं पि समारुहिऊण किं व गयणस्स भारूढं ॥१॥१११॥
एतदेवाहतृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः। न धान्यैस्तिलकश्रेष्ठी, न नन्दः कनकोत्करैः॥११२॥
सगरो द्वितीयश्चक्रवर्ती, न षष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुमिरपि गोधनैने उसः । तिलको नाम श्रेष्ठी न धान्यैस्तृप्तः। न वा नन्दनृपतिः कनकराशिभिस्तृप्तः ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः ।
स चायम्
पासीत्पुर्यामयोध्यायां जितशत्रुर्महीपतिः । युवराजः सुमित्रोऽभूदुमाववनिमावतुः॥१॥ जितशत्रोरभूत्यूनुरजितस्वामितीर्थकत् । सगरश्चक्रवर्ती च सुमित्रस्य महाभुजः॥२॥ जितशत्रुसुमित्रौ च व्रतं जगृहतुस्ततः ।
(१) पृथ्वी शालयो यवा एव हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य इति विदित्वा तपश्चरेत् ।। २॥ (२) तृष्णा अखण्डिता एव विभवान् अत्युन्नतान् अपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्य आरूढम् ॥१॥
Jain Education internations
२५
For Personal & Private Use Only
www.jainelibrary.org