________________
योग
शास्रम्
॥ १४३ ॥
Jain Education Intern
*0-104-11 सत्र
सामान्येन परिग्रहदोषानाह -
त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुष्षन्ति परिग्रहे ॥१०८॥
त्रसरेणवो गृहजालान्तःप्रविष्टसूर्यकिरणोपलच्याः सूक्ष्मा द्रव्यविशेषास्तत्समोऽपि तत्प्रमाणोऽपि अत्र परिग्रहे न कश्चन गुणोऽस्ति, न हि परिग्रहबलादामुष्मिकः पुरुषार्थः सिद्ध्यति । यस्तु भोगोपभोगादिः स न गुणः प्रत्युत गर्द्धहेतुत्वाद्दोष एव । योऽपि जिनभवनविधानादिलचणः परिग्रहस्य गुणः शास्त्रे वर्ण्यते न स गुणः, किं तु परिग्रहस्य सदुपयोगव्यावर्णनं न तु तदर्थमेव परिग्रहधारणं श्रेयः । यदाहुः
धर्मार्थं वित्तस्यानीहा गरीयसी । प्रचालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥ तथा'कंचणमणिसोवाणं थंभसहस्सोसियं सुवष्पतलं । जो कारिज जिणहरं तच वि तवसंजमो अहिओ* ॥ १ ॥ व्यतिरेकमाह — दोषास्तु दोषाः पुनः पर्वतस्थूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुष्यन्ति प्रादुर्भवन्ति ।। १०८ ।। दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपञ्चयति –
(१) काञ्चनमणिसोपानं स्तम्भसहस्त्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तपःसंयमोऽधिकः ॥ १ ॥ (२) ' अनंतगुणो ' इति प्रत्यन्तरे * संबोधसत्तरिवृत्तौ तुकंचणमणिसोवाणे थम्भ सहस्सूसिए सुवन्नतले । जो कारवेज्ज जिणहरे तओवि तवसंजमो अनंतगुणो ति ॥ एवं पाठो दृश्यते ।
For Personal & Private Use Only
द्वितीयः प्रकाशः ।
॥ १४३ ॥
www.jainelibrary.org