________________
मोहान्धमानसः ॥ ३३ ॥ जटी मुण्डी शिखी मौनी नग्नो वल्की तपस्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मद्यं न रोचते ।। ३४ ।। कण्डूयन् कच्छुरः कच्छू यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ।। ३५ ।। नार्यो यैरुपमीयन्ते काश्चनप्रतिमादिभिः । आलिङ्गथालिङ्गय तान्येव किमु कामी न तृप्यति ।। ३६ ॥ यदेवाङ्गं कुत्सनीयं गोपनीयं च योषिताम् । तत्रैव हि जनो रज्येत् केनान्येन विरज्यताम् ।। ३७ ॥ मोहादहह नारीणामङ्मासास्थिनिर्मितैः । चन्द्रेन्द्रीवरकुन्दादि सदृक्षीकृत्य क्षितम् ३८ ॥ नारी नितम्बजघनस्तनभूरिभारा-मारोपयन्त्यरसि मढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय जानन्ति तां न हि शिलां निजकण्ठबद्धाम् ।। ३६ ।। भवोदन्वद्वेलां मदनमृगयुव्याधहरिणी, मदावस्थाहालां विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तोच्चयबहुलपक्षान्तरजनीम्, विपत्खानि नारी परिहरत हे श्राद्धसुधियः । ॥ ४० ॥ १०५ ।।
संप्रति मूर्छाफलमुपदर्शयंस्तनियन्त्रणारूपं पञ्चममणुव्रतमाहअसन्तोषमविश्वासमारम्भं दुःखकारणम्। मत्वा मूर्छाफलं कुर्यात्परिग्रहनियन्त्रणम् ॥१०॥
दुःखकारणमित्यसन्तोषादिभित्रिभिः प्रत्येकमभिसंबध्यते । असन्तोषादीनि दुःखकारणानि माया गर्द्धस्य फलत्वेन विज्ञाय मृाहेतोः परिग्रहस्य नियन्त्रणं नैयत्यमुपासकः कुर्यादिति योगः। तत्रासन्तोषस्तृप्त्यभावः, स दुःखकारणम् । मृच्छवान् हि बहुभिरपि धनैने संतुष्यति, उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । परसंप
(१) काम एव मृगयुः व्याधः तस्य व्याधे वेधने हरिणीम् ।
- तस्य व्याधे वेध लागण्यति, उत्तरोत्तराशादिति योगः। तत्रान माया गर्दा
in Education International
For Personal & Private Use Only
www.jainelibrary.org