________________
योगशास्त्रम्
॥१४१॥
अनानां त्रिवलीतराहियते जनः । विवलीछाना ह्येतनन वैतरणीत्रयम् ॥ १६ ॥ स्मरान मजति मनः पुंसां द्वितीय स्त्रीनाभिवापिषु। प्रमादेनापि किं नेदं साम्याम्भसि मुदास्पदे ॥१७॥ स्मरारोहणनिःश्रेणी स्त्रीणां रोमलतां विदुः।।
प्रकाशः। नराःसारकारायां न पुनर्लाहशृङ्खलाम् ॥ १८ ॥ जघन्या जघनं स्त्रीणां भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिनमिति नूनं न जानते ॥१६॥ भजते करभोरूणामरूनल्पमतिर्नरः। अनूरूक्रियमाणं तैः सद्गतौ स्वं न बक्ष्यते ॥२०॥ स्त्रीणां पादैईन्यमानमात्मानं बहु मन्यते । हताशो न तु जानाति क्षेप्यमाणमधोगतौ ।। २१॥ दर्शनात स्पर्शनाच्छलेषाद या हन्ति शमजीवितम् । हेयोग्रविषनागीव वनिता सा विवेकिभिः ॥ २२ ॥ इन्दुलेखेव कुटिला सन्ध्येव क्षणरागिणी । निम्नगेव निम्नगतिर्वजनीया नितम्बिनी ।। २३ ॥ न प्रतिष्ठां न सौजन्यं न दानं न च गौरवम् । न च स्वान्यहितं वामाः पश्यन्ति मदनान्धलाः॥२४॥ निरक्शा नरे नारी तत्करोत्यसमञ्जसम् । यत्क्रुद्धाः सिंहशादलव्याला अपि न कुर्वते ॥२५॥ दूरतस्ताः परित्याज्याः प्रादर्भावितदुर्मदाः। विश्वोपतापकारिण्यः करिण्य
इव योषितः॥२६॥ स कोऽपि स्मर्यतां मन्त्रःस देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं ग्रसते शीलजीवितम H॥२७॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन्नार्यः कामविह्वलाः ॥२८॥ संपिण्ड्ये
वाहिदंष्ट्राग्नियमजिह्वाविषाकुरान् । जगजिघांसुना नार्यः कृताः क्रूरेण वेधसा ॥ २६ ॥ यदि स्थिरा मवेद्विद्युत्तिठन्ति यदि वायवः । देवात्तथापि नारीणां न स्थेम्ना स्थीयते मनः॥३०॥ यद्विना मन्त्रतन्त्राद्यैर्वञ्च्यन्ते चतरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ॥३१॥ अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी । प्रत्यक्षाण्यप्यकत्यानि यदपढ्नुवते चणात् ।। ३२॥ पीतोन्मतो यथा लोष्टं सुवर्ण मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं In
For Personal Private Use Only
Education tema
wrane.lainelibrary.org