SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१४१॥ अनानां त्रिवलीतराहियते जनः । विवलीछाना ह्येतनन वैतरणीत्रयम् ॥ १६ ॥ स्मरान मजति मनः पुंसां द्वितीय स्त्रीनाभिवापिषु। प्रमादेनापि किं नेदं साम्याम्भसि मुदास्पदे ॥१७॥ स्मरारोहणनिःश्रेणी स्त्रीणां रोमलतां विदुः।। प्रकाशः। नराःसारकारायां न पुनर्लाहशृङ्खलाम् ॥ १८ ॥ जघन्या जघनं स्त्रीणां भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिनमिति नूनं न जानते ॥१६॥ भजते करभोरूणामरूनल्पमतिर्नरः। अनूरूक्रियमाणं तैः सद्गतौ स्वं न बक्ष्यते ॥२०॥ स्त्रीणां पादैईन्यमानमात्मानं बहु मन्यते । हताशो न तु जानाति क्षेप्यमाणमधोगतौ ।। २१॥ दर्शनात स्पर्शनाच्छलेषाद या हन्ति शमजीवितम् । हेयोग्रविषनागीव वनिता सा विवेकिभिः ॥ २२ ॥ इन्दुलेखेव कुटिला सन्ध्येव क्षणरागिणी । निम्नगेव निम्नगतिर्वजनीया नितम्बिनी ।। २३ ॥ न प्रतिष्ठां न सौजन्यं न दानं न च गौरवम् । न च स्वान्यहितं वामाः पश्यन्ति मदनान्धलाः॥२४॥ निरक्शा नरे नारी तत्करोत्यसमञ्जसम् । यत्क्रुद्धाः सिंहशादलव्याला अपि न कुर्वते ॥२५॥ दूरतस्ताः परित्याज्याः प्रादर्भावितदुर्मदाः। विश्वोपतापकारिण्यः करिण्य इव योषितः॥२६॥ स कोऽपि स्मर्यतां मन्त्रःस देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं ग्रसते शीलजीवितम H॥२७॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन्नार्यः कामविह्वलाः ॥२८॥ संपिण्ड्ये वाहिदंष्ट्राग्नियमजिह्वाविषाकुरान् । जगजिघांसुना नार्यः कृताः क्रूरेण वेधसा ॥ २६ ॥ यदि स्थिरा मवेद्विद्युत्तिठन्ति यदि वायवः । देवात्तथापि नारीणां न स्थेम्ना स्थीयते मनः॥३०॥ यद्विना मन्त्रतन्त्राद्यैर्वञ्च्यन्ते चतरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ॥३१॥ अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी । प्रत्यक्षाण्यप्यकत्यानि यदपढ्नुवते चणात् ।। ३२॥ पीतोन्मतो यथा लोष्टं सुवर्ण मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं In For Personal Private Use Only Education tema wrane.lainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy