SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ - -- अत्रान्तर लोका: पश्यन्ति कृष्णकुटिला कबरीव योषिताम् तदभिष्वङ्गजन्मान न दुष्कर्मपरम्पराम् ।।, सामन्तिीनां मीमन्तः पूर्ण सिदररेगुना । पन्धा! मीमन्तकाव्यस्य नरकस्यनि लन्यताम् ।। 5वल्लरी वर्णिनीनां वर्णयन्ति न जानने । मोक्षाध्वनि प्रस्थितानां पुगेगामुरगीमिमाम् ।।३। महरानयनापाङ्गानानानां निरीतते । हतबुद्धिने तु निजं भङ्गरं हन्त जीवितम् ॥ ४॥ नामावंशं प्रशंसन्ति खीमा सरलमुन्नतम् । निजवंशं न पश्यन्ति भ्रश्यन्तमनुरागिणः ।। ५!! खीणां कपोले संक्रान्तमात्मानं वीच्य हृष्यति । संसारमरसीपङ्के मजन्तं वेत्ति नो जडः ॥६॥ पिबन्ति रनिसर्वस्ववुझ्या बिम्बाधरं खियाः । न बुध्यन्ते यत्कृतान्तः पियत्यायुर्दिवानिशम् ।। ७। योषितां दशनान कुन्दमोदरान वह मन्यते । स्वदन्तभङ्ग नेक्षन्ते तरसा जरसा कृतम् ॥ ८॥ स्मरदोलाधिया कर्णपाशान पश्यति योषिताम् । कण्ठोपकण्ठलुठितान कालपाशांस्तु नात्मनः ।।६। योषितां प्रोषितमतिर्मुखं पश्यत्यनुनखम् । क्षणोऽपि हन्त नास्त्यस्य कृतान्तमुखवीक्षणे ॥ १० ॥ नरः स्मरपराधीनः स्त्रीकण्ठमवलम्बते । नात्मनो वेच्यसूनद्य श्वो वा कण्ठावलम्बिनः ।। ११ । स्त्रीणां भुजलताबन्धं बन्धुरं बुध्यते कृधीः । न कर्मबन्धनद्धमात्मानमनुशोचति ॥ १२॥ धत्ते खीपाणिभिः स्पृष्टो हृष्टो रोमाश्चकण्टकान् । स्मारयन्ति न किं तेऽस्य कूटशाल्मलिकण्ट कान् ॥ १३ ॥ कुचकुम्भौ समालिङ्गय स्त्रियाः शेते सुखं जडः। विस्मृता नूनमेतस्य कुम्भीपाकोद्भवा व्यथा ॥१४ ।। मध्यमध्यासते मुग्धा मुग्धाक्षीणां क्षणे चणे । एतन्मध्यं भवाम्भोधेरिति नैते विविञ्चते ॥१५॥ धिग ( १ ) नष्टमतिः । *:-*- -*-*-*-*-*--*-*-* Education international For a Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy