SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ बास्त्रम् प्रकाशन ॥ १४ ॥ नपुंसकत्वं षण्डत्वं, तिर्यकत्वं तिर्थमात्र , दीर्भाग्यमनादेयता, भवे भवे जन्मनि जमनि, भवेत् जायत, नराणां स्त्रीणां च । अन्यकान्तासक्तचेतसामिति श्लिष्टं द्वयोर्विशेषणम् यदा पुरुषाणां तदा अन्यस्य कान्ता भार्या अन्यकान्ता तदासक्तचेतसाम् । यदा तु स्त्रीणां तदा अन्यः पत्युरपरः स चासौ कान्तश्च कामयिता तबासनचेतसाम् ।।१२३॥ अब्रह्मनिन्दा कन्या ब्रह्मचर्यस्यैहिकं गुणमाहप्राणभूतं चरित्रस्य परब्रह्मैककारणम्। समाचरन् ब्रह्मचर्य पूजितैरपि पूज्यते ॥ १०४ ।। प्राणभूतं जीवितभूतं, चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च, परब्रह्मणो मोदस्य, एकमद्वितीयं , कारणं समाचरन् पालयन् , ब्रह्मचर्य जितेन्द्रियस्योपस्थनिरोधलक्षणं पूजितैरपि सुरासुरमनुजेन्द्र न केवलमन्यै पूज्यते मनोवाकायोपचारपूजामिः ॥ १०४ ॥ ब्रह्मचर्यस्य पारलौकिकं गुणमाहचिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ १०५ ।। चिरायुषो दीर्घायुषोऽनुत्तरसुरादिषूत्पादात , शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तरसुरादिपूत्पादादेव, दृढं बलवत् संहननमस्थिसञ्चयरूपं वज्रऋषभनाराचाख्यं येषां ते दृढसंहननाः, एतच्च मनुजLAI भवेषूत्पद्यमानानां देवेषु संहननाभावात् , तेजः शरीरकान्तिः प्रभावो वा विद्यते येषां ते तेजस्विनः, महावीर्या बलवत्तमाः तीर्थकरचक्रवादित्वेनोत्पादाद , भवेयुर्जायेरन् , ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy