SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ऋणं वैरं च जन्तूनां नश्यजन्मान्तरेऽपि न ॥ ५॥ क्लिश्यमानो बहु तथा महासत्त्वः सुदर्शनः । आरोहत क्षपकश्रेणिमपूर्वकरणक्रमात् ।। ८६ ॥ ततः स भगवान् प्राप केवलज्ञान मुज्ज्वलम् । तस्य केवलमहिमा सद्यश्चक्रं सुरासुरैः ।। ८७ ।। उदिधीपुवाजन्तून् स चक्रे धर्मदेशनाम् । लोकोदयायाभ्युदयस्तादृशानां हि जायते ।८८॥ तस्य देशनया तत्राबुढयन्तान्ये न केवलम् । देवदत्ता पण्डिता च व्यन्तरी च व्यबुद्धयत हा स्त्रीसन्निधावपि तेदेवमदृषितात्मा, जन्तून् प्रबोध्य शुभदेशनया क्रमेण । स्थानं सुदर्शनमुनिः परमं प्रपेदे जैनेन्द्रशासनजुषां न हि तद्दरापम् ।। १६० ॥ ॥ इति सुदर्शनऋषिकथानकम् ।। १०१ ॥ धर्म्य कर्मणि न पुरुपा एवाधिक्रियन्ते किन्तु स्त्रीणामप्यधिकारश्चतुर्वर्णे सद्धे तासामप्यङ्गभूतत्वात् ततः पुरुपस्य परदारप्रतिषेधवत् स्त्रीणां परपुरुषगमनं प्रतिषेधयतिऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च।सीतया रावण इव त्याज्योनार्या नरः परः ॥१०२॥ ऐश्वर्येण विभवेन, राजराजो धनदः स इव राजराजः, प्रास्तामितरः । रूपेण सौन्दर्येण, मीनध्वजोऽपि स्मरोऽपि, आस्तामन्यः । त्याज्यः परिहरणीयः नार्या स्त्रिया परः स्वपतेरन्यो नरः पुरुषः, क इव कया, सतिया रावण इव । सीताचरितमुक्तमेव ।। १०२ ॥ स्त्रीपुंसयोर्द्वयोरपि परकान्तासक्तत्वस्य फलमाहनपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥१०३॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy