________________
शाखम #73 11
Jain Education International
यात्रावसुदर्शनम् ॥६७॥ तमालि महीपालो गुवापादितः द्वितीय: ॥ ६८ ॥ मया हि तावत्पापेन किं राज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागतिं सर्वथा ॥ ६६ ॥ ॐ प्रकाशः atri मायाप्रधानानां प्रत्ययाच्चां निहन्ति यः। अविमृश्यकरः पापो नाप दधिवाहनात् ॥ ७० ॥ किंच भाज्यस्मि कारितः । यन्मया साधी ! तदा पृष्टोऽपि नावदः ॥ ७१ ॥ एवमालपता राज्ञा करिष्यामधिरोप्य सः । नीत्वा स्वम् पितचन्दनेच विलेपितः ।। ७२ ।। वस्त्रालङ्कारजातश्च परिधाय सुदर्शनः । राज्ञा पृष्टो रात्रिवृत्तं यथातथमचीक || ७३ ॥ अथ राज्ञीं प्रति क्रुद्धो भूपतिर्निग्रहोद्यतः । सुदर्शनेन व्यापे शिरः प्रक्षिप्य पादयोः ॥ ७४ ॥ ततः श्रेष्ठी नृपेणेनमारोप्य पुरमध्यतः । महाविभूत्वा तद्वेश्म नावितो न्यायतायिना || ५|| अभयाऽप्येतदाकयध्यात्मानं व्यश्यत । परद्रोहकराः पापाः स्वयमेव पतन्ति हि ॥७६॥ पण्डिता प्रणश्यागात्पाटलीपुत्रपत्तनम् | अवसदेवदत्ताया गणिकायाथ सन्निधौ ॥ ७७ ॥ तत्रापि पण्डिता नित्यं तथाऽशंसत्सुदर्शनम् । दर्शनेऽस्य यथा देवदत्ताऽभूद्भृशमुत्सुका ॥ ७८ ॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । उपसृत्य गुरोः पार्श्वे रत्नमम्भोनिधेरिव ।। ७९ ।। तपः कृशाङ्ग एकाङ्गविहारप्रतिमास्थितः । स क्रमा द्विहरन् प्राप पाटलीपुत्रपत्तनम् ॥ ८० ॥ भिक्षार्थं पर्यटस्तत्र दृष्टः पण्डितया च सः । कथितो देवदत्तायाः सा तथा समजूहवत् ॥ ८१ ॥ भिक्षाव्याजात्तयाऽऽहूतस्तत्रापि स मुनिर्ययौ । विमर्शमविधायैव सापायनिरपाययोः ॥ ८२ ॥ देवदत्ता ततो द्वारं पिधाय तमनेकधा । दिनं कदर्थयामास चुलोभ स मुनिर्न तु ॥ ८३ ॥ अथ मुक्तोनया सायमुद्यानं गतवानसौ । तत्रापि दृष्टोऽभयया व्यन्तरीभूतया तया ॥८४॥ कदर्थयितुमारेभे प्राकर्मस्मरणादसौ
For Personal & Private Use Only
॥ १३३ ॥
www.jainelibrary.org