SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ KR1X Jain Education International ॥ ४६ ॥ ततः सम्भावयामास दापं तस्यापि भूपतिः पारदारिकदस्यूनां तूणीकत्व हि लचणम् ॥ ४० ॥ इत्यादिदेश कोकलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा पाप एष निगृयताम् ॥ ५१ ॥ भारवपुरुपैद स धृत्वोत्पादितस्तत | वचसा सिद्धयो राज्ञां मनसेव दिवौकसाम् ॥ ५२ ॥ स मण्डितमुखे मध्य शरीरे रक्तचन्दनैः । करवीरस्रजा झुण्डे कण्ठे कोशकमालया ॥ ५३ ॥ स्वरमारोप्य विधृतसूत्रः तैस्ततः वाद्यमानेनानकेनारेभे श्रमथितुं पुरे || ५४ || कृतापराधः शुद्धान्ते बध्यतेऽसौ सुदर्शनः । नात्र दोषो नृपस्येति चक्रुराघोषणां च ते ॥५५॥ न युक्तं सर्वथाऽप्येतन्नेह सम्भवतीदृशम् । इति लोकप्रघोषोऽभूद् हाहारवयुतस्ततः ॥ ५६ ॥ एवं च भ्रम्यमाणोऽगाद् द्वारदेशे स्ववेश्मनः । श्रदृश्यत महासत्या स मनोरमयाऽपि च ॥५७॥ चिन्तयामास सा चैवं सदाचारः पतिर्मम | भूपतिश्च प्रियाचारो दुराचारो विधिर्ध्रुवम् ॥ ५८ ॥ इदमप्यसदथवा ध्रुवमस्य महात्मनः । उपस्थितं फलमिदं प्राक्तनाशुभकर्मणः ॥ ५६ ॥ कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रविश्यान्तर्जिनाचः साऽर्च्चयचतः ॥ ६० ॥ कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः । भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न ॥ ६१ ॥ परमश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥ ६२ ॥ अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे किं जीवन्ति कुलखियः १ ॥६३॥ इतश्च न्यधुरारचाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाझा हि भयङ्करा ॥ ६४ ॥ स्वर्णाब्जासनवां मेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ।। ६५ ।। वधाय तस्य चारचैर्दृढं व्यापारितः शितः । करवालोऽपतत्कण्ठे पुष्पमाला च सोऽभवत् ॥ ६६ ॥ तद्द्दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । श्रारुझ इस्तिनीं वेगाद्य १४ For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy