________________
योग
14
द्वितीय
शास्त्रम्
.
.
११३७॥
डता। यद्ययं परमानेतव्योऽन्यथा ॥५॥
कय कायतमोऽब्रह्म गुरुशीलाद्युपासक ||६|| सदा गुरुकुलासीन। ध्यानमानाश्रितः सदा । आनतमभिसर्ने वाम कथं नाम शक्यते ॥१०० बरं फगिकणारन्नग्रहणाय प्रतिथयः । कदापि न पुस्तस्य शीलोखडकमये ॥१॥ अथाभयाचे कयमप्येकवारं दमानय । तत ऊध्वमहं सब करिष्यामि न त यलम् ॥२॥ विचिन्त्य चतमा किनिदित्यवोचत पण्डिता। यद्ययं निश्चयम्ते तदस्त्युपायोऽयमेककः ।।३। पवादे शून्यगेहादी कायोन्म करोति सः । तथास्थितो यदि परमानेतन्योऽन्यथा तु न ॥४॥ उपायः साधुरपोऽस्मिन यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पादेव्यामोमित्युवाच ना ॥५॥ ततः परं व्यतीतेपु दिवसेषु कियत्स्वपि । विश्वानन्दकृत्कौमुदीमहोत्सव उपाययो ॥६॥ अथ राजोत्सवात्सेकविधिसोत्सुकचेतसा ।
आरक्षकाः समादिष्टाः पटहेनेत्यधोपयन् ।। ७॥ मर्वा सवलोकेन कौमुद्युत्सवमीक्षितुम् । अद्योद्यानेsभिगन्तव्यमिति वो राजशासनम् ॥ ८॥ प्रातरेप्यञ्चतुर्मासधर्मकमक्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्तु विपादादित्यचिन्तयत् ।।९।। मनः प्रेहमिदं प्रातश्चैत्यवन्दनकर्मणे । उथानगतये चैतत्प्रचण्डं राजशासनम् ।।१०। क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समर्योपायनं भूमिपतिमेवं व्यजिज्ञपत् ॥ ११ ॥ प्रातः पर्वदिनं युष्मत्प्रसादाद्विदधाम्यहम् । देवार्चादीनि (ति) तेनोक्तोऽनुमेने तन्महीपतिः ॥ १२॥ द्वितीयेऽति जिनेन्द्राणां भक्त्या स्नानं विलेपनम् । अचां च रचयंश्चैत्यपरिपाट्यां चचार सः ।। १३ ।। ततः सुदर्शनो रात्री गृहीत्वा पौपधव्रतम् । कायोत्सर्गेण कसिंश्चित्तस्थौ नगरचत्वरे ।। १४ । पण्डिताऽप्यभयामूचे कदाचिते मनोरथाः । पूर्वेन्ते परमुद्या
१ प्रतिज्ञा । २ उत्सुकम् ।
॥१३॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org