SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ स्वयम् ॥८१॥ तच्छ्रत्वा विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य गृहिणी तदस्याः कौशलं महत् ।। ८२॥ किमस्याः कौशलमिति रायोक्ता साब्रवीत्पनः । इयन्ति पुत्रभाण्डानि यदसौ समजीजनत् ॥८३॥ स्वाधीनपतिका पुत्रानङ्गना जनयद्यदि । तर्तिक कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥ ८४ ॥ एवं देवि ! भव- ITI त्येव पतिर्यदि पुमान् भवेत् । सुदर्शनः पुनरयं पण्डः पुरुषवेषभृत् ॥ ८५॥ कथमेतत्त्वया ज्ञातं राश्येति गदिता ततः । सा सुदर्शनवृत्तान्तं खानुभूतमचीकथत् ॥ ८६ ॥ अभयाऽप्यब्रवीदेवं यद्येवं वश्चिताऽसि तत् । मूढे ! पण्डः परस्त्रीषु न त्वयं निजयोषिति ॥७॥ ततो विलक्षा कपिला प्रललापेत्यमूयिता । वञ्चिता यद्यहं मूढा प्राज्ञाया कि तवाधिकम् ।।८। अनयोचे मया मुग्धे! रागतः पाणिनाधृतः। द्रवेद्यावाऽपि निःसंज्ञःससंज्ञः किं पुनः पुमान् ॥८६॥ सासूयमूचे कपिलाऽप्येवं मा गर्वमुद्ह । गर्व वहसि चेद्देवि ! रम्यतां तत्सुदर्शनः ॥ १० ॥ व्याजहाराभया देवी साहङ्कारमिदं ततः । हला ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ ११॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः। तपस्विनोऽपि रमिताः कोऽसौ मृदुमना गृही॥ १२॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् । इत्यालपन्त्यावुद्यानं प्रपेदाते क्षणन ते ॥१३॥ तत्रारमयतां स्वैरं नन्दनेऽप्सरसाविव । अभयाकपिले श्रान्ते स्वं स्वं धाम गते ततः ॥९४ ॥ अथ तत्राभया रात्री स्वप्रतिज्ञामजिज्ञपत् । धात्रिका पण्डितां नाम सर्वविज्ञानपण्डिताम् ।। ६५ ॥ पण्डिताऽवोचदाः ! पुत्रि! न युक्तं मन्त्रितं त्वया । अज्ञेऽद्यापि न जानासि धैर्यशक्ति महात्मनाम् ॥६६॥ जिनेन्द्रमुनिशुश्रूषानिष्कम्पीकृतमानसः । सुदर्शनः खन्वसौ तत्प्रतिज्ञां धिगिमां तव ॥ १७॥ अन्योऽपि श्रावको नित्यं परनारीसहोदरः। किमुच्यते पुनरसौ महासत्त्वशिरोमणिः॥१८| ब्रह्मचर्यधना नित्यं गुरवो यस्य साधवः। in Education Fer Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy