________________
स्वयम् ॥८१॥ तच्छ्रत्वा विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य गृहिणी तदस्याः कौशलं महत् ।। ८२॥ किमस्याः कौशलमिति रायोक्ता साब्रवीत्पनः । इयन्ति पुत्रभाण्डानि यदसौ समजीजनत् ॥८३॥ स्वाधीनपतिका पुत्रानङ्गना जनयद्यदि । तर्तिक कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥ ८४ ॥ एवं देवि ! भव- ITI त्येव पतिर्यदि पुमान् भवेत् । सुदर्शनः पुनरयं पण्डः पुरुषवेषभृत् ॥ ८५॥ कथमेतत्त्वया ज्ञातं राश्येति गदिता ततः । सा सुदर्शनवृत्तान्तं खानुभूतमचीकथत् ॥ ८६ ॥ अभयाऽप्यब्रवीदेवं यद्येवं वश्चिताऽसि तत् । मूढे ! पण्डः परस्त्रीषु न त्वयं निजयोषिति ॥७॥ ततो विलक्षा कपिला प्रललापेत्यमूयिता । वञ्चिता यद्यहं मूढा प्राज्ञाया कि तवाधिकम् ।।८। अनयोचे मया मुग्धे! रागतः पाणिनाधृतः। द्रवेद्यावाऽपि निःसंज्ञःससंज्ञः किं पुनः पुमान् ॥८६॥ सासूयमूचे कपिलाऽप्येवं मा गर्वमुद्ह । गर्व वहसि चेद्देवि ! रम्यतां तत्सुदर्शनः ॥ १० ॥ व्याजहाराभया देवी साहङ्कारमिदं ततः । हला ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ ११॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः। तपस्विनोऽपि रमिताः कोऽसौ मृदुमना गृही॥ १२॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् । इत्यालपन्त्यावुद्यानं प्रपेदाते क्षणन ते ॥१३॥ तत्रारमयतां स्वैरं नन्दनेऽप्सरसाविव । अभयाकपिले श्रान्ते स्वं स्वं धाम गते ततः ॥९४ ॥ अथ तत्राभया रात्री स्वप्रतिज्ञामजिज्ञपत् । धात्रिका पण्डितां नाम सर्वविज्ञानपण्डिताम् ।। ६५ ॥ पण्डिताऽवोचदाः ! पुत्रि! न युक्तं मन्त्रितं त्वया । अज्ञेऽद्यापि न जानासि धैर्यशक्ति महात्मनाम् ॥६६॥ जिनेन्द्रमुनिशुश्रूषानिष्कम्पीकृतमानसः । सुदर्शनः खन्वसौ तत्प्रतिज्ञां धिगिमां तव ॥ १७॥ अन्योऽपि श्रावको नित्यं परनारीसहोदरः। किमुच्यते पुनरसौ महासत्त्वशिरोमणिः॥१८| ब्रह्मचर्यधना नित्यं गुरवो यस्य साधवः।
in Education
Fer Personal Private Use Only
www.jainelibrary.org