________________
योगशास्त्रम्
॥१३६॥
Jain Education Internati
4-10-04-10.K+1084 208-03
वन् । सुदर्शनो निजगदे पुनः कपिलभार्यया ॥ ६५ ॥ त्वद्वयस्यः शशंस त्वां यदाऽद्भुतगुणं मम । ततः प्रभृति मामेष दुनोति मदनज्वरः || ६६ || दिव्या मे विरहार्त्तायामनाऽपि त्वदागमः । भुवो ग्रीष्माभितप्ताया इव मेघसमागमः ॥ ६७ ॥ अद्य नाथामि तन्नाथ ! मन्मथोन्माथ विह्वलाम् । निजाश्लेषसुधावर्षैराश्वासय चिराय माम् ॥ ६८ ॥ प्रपञ्चः कोऽप्यसावस्या दुर्विचिन्त्यो विधेरपि । धिक् स्त्रीरिति विचिन्त्योचे स प्रत्युत्पन्नधीरिदम् ॥ ६६॥ यूनां युक्तमिदं किन्तु पण्डकोऽहमपण्डिते ! | मुधा पुरुषवेषेण मदीयेनासि वञ्चिता ॥ ७० ॥ ततो विरक्ता सद्यः सायाहि याहीति भाषिणी । द्वारमुद्घाटयामास निर्ययौ च सुदर्शनः ॥ ७१ ॥ स्तोकेन मुक्तो नरकद्वारादस्मीति चिन्तयन् । श्रेष्ठिनुद्भुतपदं प्रपेदे निजमन्दिरम् ।। ७२ ।। श्रतिराचसयः कूटादतिशाकिनय छलात् । श्रतिविद्युतश्वापलाद्दारुणाः किमपि स्त्रियः ॥ ७३ ॥ एताभ्यो भीरुरस्मीति प्रत्यश्रौषद्विमृश्य सः । नातः परं परगृहे यास्या मि क्वचिदेककः || ७४ || निर्मिमाणः स धर्म्याणि कर्माणि शुभकर्मठ: । सतां मूर्त्त इवाचारो नावद्यं किञ्चिदाचरत् ॥ ७५ ॥ एकदा तु यथाकालं पुरे तस्मिन्नवर्त्तत । समग्र जगदानन्दपदमिन्द्रमहोत्सवः ॥ ७६ ॥ सुदर्शनपुरोधोभ्यां सहोद्यानं ययौ नृपः । साचादिव शरत्कालश्चन्द्रागस्तिविराजितः ॥ ७७ ॥ इतः कपिलया युक्ताऽभया भूपतिमन्वगात् । समारूढा याप्ययाने विमान इव नाकिनी ॥ ७८ ॥ सुदर्शनस्य भार्याऽपि षड्भिः पुत्रैर्मनोरमा । तत्रागाद्यानमारुह्य सतीधर्म इवाङ्गवान् ॥ ७६ ॥ तां दृष्ट्वा कपिलाऽपृच्छत्यं स्वामिनि ! वर्णिनी । रूपलावण्य - सर्वस्वभाण्डागार इवाग्रतः || ८० ॥ ततस्तामभयाऽवादीन्न ज्ञातेयमपि त्वया । सुदर्शनस्य गृहिणी गृहलक्ष्मीरिव ( १ ) क्लीबः । ( २ ) देवी ।
For Personal & Private Use Only
1089108+++10+-+0.04108
द्वितीयः
प्रकाशः
॥१३६॥
www.jainelibrary.org