________________
नमय त्वमपि मा गमः।।१५।। शिरो मे बाधत इति कृत्वोत्तरमिलापतेः । तस्थौ राशी प्रपञ्चे हि मिद्धसारस्वताः स्त्रियः ॥ १६ ॥ ततो लेप्यमयी काममूर्तिमाच्छाद्य वाससा । याने कृत्वा पण्डिताऽगात्प्रवेष्टुं राजवेश्मनि ॥ १७ ॥ किमेतदिति पृच्छद्भित्रिभिः स्खलिता तु सा । इत्यूचे पण्डिता भाण्डागारिकी कूटसम्पदाम् ।। १८॥ शरीरकारमाद्देवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ।। १६ ।। इयं प्रवेश्यते तस्माप्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्तयः ॥ २० ॥ तदिमां दर्शयित्वैव याहीति द्वाःस्थभाषिता । सा काममूर्तिमुद्घाट्यादर्शयच्च जगाम च ॥ २१ ॥ सा प्रतीहारमोहाय गृहीताऽपरमूर्तिका । द्विस्त्रिश्च प्रविवेशाहो नारीणां छद्मकौशलम् ॥ २२॥ याने सुदर्शनं त्यस्योत्तरीयेण पिधाय च । द्वाःस्थैरस्खलिताsनीयाभयायाः पण्डिताऽऽर्पयत् ।। २३॥ आविविकारा साऽनेकप्रकारं मदनातुरा । अभया संक्षोभयितुमित्यभाषत तं ततः ॥ २४ कन्दो मां दुनोत्येष निःशकं निशितैः शरैः । कन्दर्पप्रतिरूपस्तच्छ्रितोऽसि शरणं मया ॥ २५॥ शरण्यः शरणायातामाता त्रायस्व नाथ ! माम् । परकार्ये महीयांसो धकार्यमपि कुर्वते ।।२६। आनी
तरछद्मनाऽसीति कार्यः कोपस्त्वया न हि । कार्ये त्राणे यदात्तानां गृह्यते न खलु च्छलम् ।। २७ ॥ ततः सुददर्शनोऽप्युच्चैः परमार्थविचक्षणः । देवताप्रतिमेवास्थात्कायोत्सर्गेण निश्चलः ॥ २८ ।। पुनरप्यभयाऽवादीद्भावहाव
मनोहरम् । नाथ ! सम्भाषमाणां मां तूष्णीकः किमुपेक्षसे ॥ २६ ॥ व्रतकष्टमिदं मुश्च मा कृथास्त्वमतः परम् । मत्संप्राप्त्या व्रतफलं विद्धि संसिद्धमात्मनः ॥ ३० ॥ ताम्यन्तीं याचमानां मां नम्रा मानय मानद ! । दैवात्पतितमुत्सङ्गे रत्नं गृह्णासि किं न हि ॥ ३१ ॥ कियदद्यापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया
in Education International
For Personal & Private Use Only
www.jainelibrary.org