________________
योगशास्त्रम्।
E
ग.
॥१३॥
गर्भस्थिते मासि तार्तीयीके व्यतीयुपि । श्रेष्ठिनी श्रेष्ठिने स्वस्य दोहदानित्यचीकथत् ॥३३॥ गन्धोदकैः स्नपयितुं वि- *I
द्वितीयः लेप्तं च विलेपनैः । अर्चितुं कुसुमैरिच्छाम्यहतां प्रतियातनाः॥३४॥ प्रतिलम्भयितुं साधनिच्छाम्याच्छादनादिभिः । प्रकाशा संघं पूजयितुं दातुं दीनेभ्यश्च मतिर्मम ॥ ३५ ॥ इत्यादिदोहदास्तस्याः श्रुत्वा मुदितमानसः। चिन्तामणिरिव श्रेप्रिशिरोमणिरपूरयत ॥३६॥ ततो नवसु मासेषु दिनेष्वोष्टमेषु च । गतेषु श्रेष्ठिनी पुत्रमसूत शुभलक्षणम् ॥३७॥ सद्यो महोत्सवं कृत्वा श्रेष्ठी हृष्टः शुभे दिने । सूनोः सुदर्शन इति यथार्थ नाम निर्ममे ॥ ३८ ॥ बर्द्धमानः क्रमात्पित्रोर्मनोरथ इवोच्चकैः । सुदर्शनो यथौचित्यं जग्राह सकलाः कलाः ॥ ३९ ॥ कन्यां मनोरमां नाम मनोरमकुलाकृतिम् । साक्षादिव रमा श्रेष्ठी तेन तां पर्यणाययत् ॥ ४०॥ सौम्यमूर्तिः स हर्षाय पित्रोरेव न केवलम् । जज्ञे राज्ञोऽपि लोकस्य सर्वस्य च शशाङ्कवत् ।। ४१ ॥ इतो नगर्यो तत्राभूपतेर्हृदयङ्गमः । पुरोधाः कपिलः प्राप्तरोधा विद्यामहोदधेः ॥ ४२ ।। समं सुदर्शनेनास्य मन्मथेन मधोरिव । अजायत परा प्रीतिः सर्वदाप्यविनवरी ॥ ४३ ।। (युग्मम् ) प्रायः सुदर्शनस्यैव स पुरोधा महात्मनः । रौहिणेय इबोष्णांशोः परिपार्श्वमवर्तत ॥४४॥ कपिलं कपिला नाम भार्याऽपृच्छत्तमन्यदा। विस्मरन्नित्यकमाणि कियत्कालं नु तिष्ठसे । ॥४५॥ पार्वे सुदर्शनस्याहं तिष्ठामीति तदीरिते। कोऽसौ सुदर्शन इति तयोक्तः प्रत्युवाच सः ॥ ४६॥ मम मित्रं सतां धुर्य विश्वकप्रियदर्शनम् । सुदर्शनं न चेद्वेत्सि तवं वेत्सि न किश्चन ॥ ४७ ॥ तं ज्ञापयाधुनापीति तयोक्तः कपिलोऽवदत् । असावृषभदासस्य श्रेष्ठिनस्तनयः सुधीः॥४८॥ एष रूपेण पश्चेषुः (१) प्रतिमाः (१) प्राप्तपारः
११३५॥
For Personal & Private Use Only
wrane.lainelibrary.org
Education Interation