________________
ततः पप्रच्छ तं श्रेष्ठी विश्वोत्कृष्टप्रभावभृत् । प्राप्तं पञ्चपरमेष्ठिनमस्कारपदं कुतः ।। ५ ।। अशेष महिषीपालः कथयामास तत्ततः। साधु भोः साधु भद्रेति शंसन श्रेष्ठी जगाद तम् ।।१६।। अाकाशगमने हेतुरसी विद्या न केवलम् । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ।। १७ ।। यत्किश्चित्सुन्दरं वस्तु दुष्प्रापं भुवनत्रये । लीलया प्राप्यते सर्व तदमुष्य प्रभावतः ॥ १८ ॥ अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिख ॥ १६ ॥ साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः । किन्तूच्छिष्टैग्रहीतव्यं गुरुनाम न जातुचित् ॥ २० ॥ व्यसनी व्यसनमिव न त्यक्तुं क्षणमप्यदः । अलमस्मीति तेनोक्तः श्रेष्ठी हृष्टोऽब्रवीदिदम् ।। २९॥ तदधीष्वाखिला पञ्चपरमेष्ठिनमस्क्रियाम् । कन्याणानि यथा ते स्युः परलोकेहलोकयोः ॥ २२ ॥ ततोऽशेषनमस्कारं लब्धार्थमिव तद्धनः । परावयताजस्रं सुभगः सुभगाशयः ।। २३:: महिपीपालास्यास्य हुत्तृष्णावेदनाहरः । परमेष्ठिनमस्कारः प्रकामं समजायत ॥२४॥ एवं तस्य नमस्कारपाठव्यसननिनः सतः । कियत्यपि गते काले वर्षाकालः समाययो ॥ २५ ॥ धारानाराचधोरण्या प्रसर्पिण्या निरन्तरम् । अकीलयदिव द्यावापृथिव्यौ नव्यवारिदः ॥२६।गृहाद्गहीत्वा महिषीः सुभगोऽपि बहिर्गतः। विनिवृत्तोऽन्तराऽपश्यद्घोरपूरां महानदीम् ।।२७।। तां दृष्ट्वा स मनाम् भीतस्तस्थौ किश्चिद्विचिन्तयन् । नदी तीवा परक्षेत्रे महिष्यः प्राविशंस्ततः ॥ २८ ॥ नमस्कारं पठन् व्योमवानविद्याधिया ततः । उत्पपात कृतोत्फालो मध्येनदि पपात च ।।२०।। तत्रान्तःकर्दमं मग्नः खरः खदिरकीलकः । कृतान्तदन्तसोदर्यो हृद्यस्य प्रविशेश च ॥ ३० ॥ तथैवावर्तयन् पञ्चपरमेष्ठिनमस्क्रियाम् । तदा मर्माविधा तेन कालधर्ममियाय सः ॥३१॥ श्रेष्ठिपत्न्यास्ततः सोर्हद्दास्याः कुक्षाववातरत् । नमस्काररतानां हि सद्गतिर्न विसंवदेत् ।।३२॥ तस्मिन्
For Personal Private Use Only