________________
प्राग
शास्त्रम्
॥ १३२ ॥
+19
Jain Education International
मेकपाटकलीलया ॥ २५ ॥
व
अत्रान्तरे दशग्रीवं प्रणम्योचे विभीषणः । निस्यापि मे स्वामिन्नये वचनं कुरु ॥ २६ ॥ श्रयातो रामभद्रो निजां जायां व याचते । अयेत तदसौ सीता धर्मोऽप्येवं न वाध्यते ॥ २७ ॥ प्रथो रोपाद्रे विपि विभीषण । तदेवमुपदेशं मे दमे कापुरुपचितम् ॥ २८ ॥ fastest serve दूरे रामः सलक्ष्मणः । तत्पत्तिरेको हनुमान् दृष्टो देवेन किं न हि ॥ २० ॥ अस्मद्वेषी विपक्षानुरागी ज्ञातो याहि रे । इति निर्वासितस्तेन ययौ रामं विभीषणः ॥ ३० ॥ लङ्काधिपत्यमेतस्मै रामोऽपि प्रत्यपद्यत । न ह्यचित्ये विमु ह्यन्ति महात्मानः कदाचन ॥ ३१ ॥ बहिर्निर्गत्य लङ्केशसेना राघवमेनया । कांस्यताल कांस्यता लेनेवास्फलदथोन्वणम् || ३२ || प्राण सर्वस्वदेविन्योमिथश्रम्वोगतागतम् । जयश्रीः श्रीरिवाक, पंदितमधमर्णयोः || ३३ || रामसंज्ञयाऽऽज्ञप्ता हनुमत्प्रमुखास्ततः । जगाहिरे द्विपत्सैन्यं सुरा इव महोदधिम् ।। ३४ ।। दताः केऽपि धृताः केsपि नाशिताः केऽपि राक्षसाः । प्रसरी रामवीरे दुवरिवरि रिव ।। ३५ ।। कुम्भकर्णस्तदाकर्ण्य क्रुद्धो वह्निरिव ज्वलन् । मेघनादश्च सावेशः प्रविवेश रणाङ्गणम् || ३६ || तावापतन्तौ कन्पान्तपवनज्वलनाविव । न हि सोढुमशक्येतां रामसैन्यैर्मनागपि ।। ३७ ।। सुग्रीवोऽथ रुपोत्पाट्य शिलामिव शिलोच्चयम् । अक्षिपत्कुम्भकर्णाय सोऽपि तं गदयाऽपिषत् ॥ ३८ ॥ पुनर्गदाप्रदारेण पातयित्वा कपीश्वरम् । कक्षायां न्यस्य पौलस्त्यो लङ्कां प्रत्यचलततः ।। ३६ ।। मेघवभिनदन्मेघनादोऽपि मुदितस्ततः । वङ्गान सावयामास निशातशरवृष्टिभिः ||४०|| डुढौके तिष्ठ तिष्ठेति भाषमाणोऽरुणेक्षणः । रामोऽथ कुम्भकर्णाय मेघनादाय लक्ष्मणः ॥ ४१ ॥ सुग्रीवोऽप्युत्प
For Personal & Private Use Only
द्वितीया
प्रकाशः ।
॥ १३२ ॥
www.jainelibrary.org