________________
KKK********
Jain Education International
पाताथ कृत्वौजो रावणानुजात् । मुष्टौ धृतः कियत्कालं ननु तिष्ठति पारदः । ४२ ।। चलितः कुम्भकर्णोऽपि रामेण युयुधे ततः । सौमित्रिणा मेघनादोऽप्रमादः चोभयन् जगत् ॥ ४३ ॥ मिलितौ रामपौलस्त्यावधी पूर्वापराविव । प्रभातामुत्तरापाच्याविव लक्ष्मणरावणी ॥ ४४ ॥ रावणावरजं रामो रावणि लक्ष्मणः पुनः । पात यित्वाऽग्रहीत्सत्यं रक्षसामपि राक्षसः || ४५ ।। रावणैरावणो रोपादशेषकपिकुञ्जरान् । पिपन्नथाययौ युद्धभु भुवनभीषणः || ४६ || अलमार्य ! स्वयं युद्धेनेति रामं निवारयन् । सौमित्रिरभ्यमित्रीणो वभृवाम्फालयन् धनुः ॥ ४७ ॥ चिरं युद्धवाऽखिलैरस्त्रैरस्त्रविद्रावणस्ततः । जघानामोघया शक्त्या मक्षु वक्षसि लक्ष्मणम् ॥ ४८ ॥ शक्त्या मिन्नोऽपतत्क्षोण्यां लक्ष्मणस्तत्क्षणादपि । तथैव सद्यो रामोऽपि बलवच्छोकशङ्कुना ॥ ४६ ॥ कृत्वा वप्रान् भटैरष्टौ प्राणैरपि हितैषिणः । सुग्रीवाद्यास्ततो रामं सलक्ष्मणमवेष्टयन् ।। ५० ।। मरिष्यत्यय सौमित्रिस्तदभावे तदग्रजः । किं मुधा मे रणेनेति रावणोऽगात्पुरीं ततः ॥ ५२ ॥ राघवं परितो जाते वप्रद्वारचतुष्टये । सुग्रीवप्रमुखास्तस्थुरारक्षीभूय ते निशि ॥ ५२ ॥ भामण्डलमथोपेत्य दक्षिणद्वाररक्षणम् । पूर्वसंस्तुत इत्यूचे कोऽपि विद्याधराग्रणीः ॥५३॥ अयोध्याया योजनेषु द्वादशस्वस्ति पत्तनम् । कौतुकमङ्गलमिति तत्र द्रोणघनो नृपः ॥ ५४॥ कैकेयी भ्रातुरस्यास्ति विशल्या नाम कन्यका । तस्याः स्नानाम्भसः स्पर्शे शन्यं निर्याति तत्क्षणात् ।। ५५ ।। प्रत्यूपाल्लक्ष्मणश्चेत्तत्स्नानपयसोच्यते । गतशल्यस्तदा जीवेदन्यथा तु न जीवति ॥ ५६ ॥ ततो मत्प्रत्ययाद्रामभद्रं विज्ञपय द्रुतम् । कस्यापि दापयादेशं तदानयनहेतवे ॥ ५७ ॥ त्वतां स्वामिकार्याय प्रत्यूषे किं करिष्यथ । उदस्ते शकटे हन्त किं कुर्वीत गणाधिपः ॥ ५८ ॥ भामण्डलस्ततो गत्वा तद्रामाय व्यजिज्ञपत् ।
२३
For Personal & Private Use Only
←→←→←→→TOKOK →Hote→→→
www.jainelibrary.org