________________
उपत्य भजनीयं तं भजन्तं भज रावणम् । श्रहमन्याश्च तद्राज्यस्त्वदाज्ञा सुध्रुविभ्रतु ।। ८॥ सीतायवाचदा । पापे पतिदयविधायिनि । वर्तुरिव वीक्षेत मुखं दुर्मुस कस्तव ॥ ६ ॥ रामस्य पार्च मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तुं द्राक धवं तव सबान्धवम् ।। १० ।। उत्तिष्ठोत्तिष्ठ पापिष्ट वच्मि नातः परं त्वया। सीतया तर्जिनेचं सा सकोपा प्रययौ ततः ॥ ११ ॥ अथावतीर्य हनुमान सीतां नत्वा कृताञ्जलिः । इत्यूचे देवि जयति दिया रामः सलक्ष्मणः ॥ १२ ॥ त्वत्प्रवृत्तिकृते रामेणादिष्टोऽहमिहागमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे ।। १३ ॥ पतितं हनुमन्तमभिज्ञानसमपकम् । प्रीता सीताऽप्यथाशीभिरमोघाभिरनन्दयत् ॥ १४ ॥ हनूमदुपरोधेन रामोदन्तमुदा च सा । एकोनविंशत्युपवासान्ते व्यधित भोजनम् ॥ १५ ॥ प्राभञ्जनिः प्रभञ्जन इवोद्यानस्य भञ्जने । प्रवृत्तो दशकण्ठस्य बलालोकनकौतुकात् ॥ १६ ॥ भज्यमानं तदुद्यानं तेन मानमिवोच्चकैः । उपत्य दशकण्ठस्याशंसन्नुद्यानपालकाः ॥ १७ ॥ आरक्षा रावणादिष्टास्तं निहन्तुं समागताः । हता हनूमतैकेन | विचित्रा हि रणे गतिः ॥ १८ ॥ आदिष्टो दशकण्ठेन साटोपः शक्रजित्ततः । तद्बन्धायामुचत्पाशान् पाशैः स्वं सोऽप्यबन्धयत् ।। १६ । नीतश्चाग्रे दशास्यस्य दलयन् मुकुटं पदा । उत्पपातापास्तपाशस्तडिदण्ड इवानिलिः
॥ २० ॥ हन्यतां गृह्यतां चैप इति जल्पति रावणे । अनाथामिव सोऽभाक्षीतत्पुरी पाददर्दरैः ॥२१ ।। क्रीडां TI । कृत्वैवमुत्पत्य सुपर्ण इब पावनिः । एत्य रामं नमस्कृत्य तं वृत्तान्तं व्यजिज्ञपत् ।। २२ ॥ रामस्तं गाढमापीड्यो
रसा सुतमिवौरसम् । लङ्काविजययात्रायै सुग्रीवादीनथादिशत् ॥ २३ ॥ समुद्रं रावणारखं बद्धवा सेतुं च राघवः । PA लङ्कापुरी विमानस्थः सुग्रीवाद्यैः समं ययौ ॥ २४ ॥ निवेश्य कटकं रामो हंसद्वीपान्तरे ततः । अबवेष्टबलैर्लङ्का
-----**-*-*-iftink :
in Education International
For Personal & Private Use Only
www.jainelibrary.org