________________
शासम्
चापमिति समस्ततर्जतम्। एकेनापीमा प्राणांस्तस्याहाद्रिधुद्वहः । न द्वितीया चपटा हि हरहारण- द्वितीय मारणे ॥१३॥ विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ।। ६४ ॥ प्रकाश
इतश्च रामकार्यायागाद्विराधः समं दलैः । स्वामिकृत्यमकृत्वा हि कृतज्ञा नासते मुखम् ।। ६५ ।भामण्डलोऽपि तत्रागाद् विद्याधरचमृवृतः । प्रभुकार्य कुलीनानामुत्सवो [त्सवादपि ।। ६६ ॥ जाम्बुवद्धनुमन्नीलनला दीन विदितौजसः । सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥ १७ ॥ विद्याधरचमूचकेवायातेष्वथ सर्वतः । उपेत्य रामं सुग्रीवः प्रणम्यैवं व्यजिज्ञपत् ।। ६८ ॥ हेनूमानाञ्जनेयोऽयं विजयी पावन जयिः । सीताप्रवृत्त्यै लङ्कायां त्वदादेशाद् व्रजिष्यति ॥ 8 ॥ रामेणाज्ञापितो दचा स्वमभिज्ञानमूर्मिकाम् । नभस्वानिव नभसा नभस्वत्तनयो ययौ । २०० ॥ सोऽगात्क्षणेन लङ्कायामुद्याने शिंशपातले । सीतामपश्यद्ध्यायन्तीं नाम रामस्य मन्त्रवत् ॥१॥ तरुशाखातिरोभृतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनूमान् पातयामास तदृष्ट्वा मुमुदे च सा ॥२॥ तदैव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषामाऽऽसीत् सानन्दा त्वद्य जानकी ॥ ३ ॥ मन्ये विस्मृतरामेयं रिम्सुमयि संप्रति । तद्गत्वा बोध्यतामित्यादिक्षत् मन्दोदरी स तु ॥४॥ ततश्च पत्युत्येन तत्र मन्दोदरी ययौ । प्रलोभनकृते सीतां विनीता सेत्यवोचत ॥ ५॥ अद्वैतैश्वर्यसौन्दर्यवर्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूप लावण्यसम्पदा ॥६॥ यद्यप्यज्ञेन देवेन युवयोरुभयोरपि : न व्यधाय्युचितो योगस्तथापि ह्यस्तु संप्रति ॥७॥
(१) हनुमानिति सर्वत्र पाठः ।
in Education internal
For Personal & Private Use Only
www.jainelibrary.org