________________
महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकत्तुं तव द्वारेण वाञ्छति ॥ ७५ ॥ द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ।। ७६ ॥ प्रचचालाथ सुग्रीवोऽश्वानां ग्रैवेयकस्वनैः । दिशो मुखरयन् सर्वा वेगादरमदयन् ॥ ७७॥ पाताललङ्कां स प्रापक्षणेनाप्युपवेश्मवत् । विराधं
चोपतस्थेऽसावभ्युत्तस्थौ स चापि तम् ॥ ७८ ॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास । तदुःखं च व्यजिज्ञपत् ॥ ७९ ॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । नुते हि सर्वथा मृढे शरणं मा तरणिः खलु ॥ ८० ॥ स्वयं दुःख्यपि तदुःखच्छेदं रामोऽभ्युपागमत् । स्वकार्यादधिको यत्नः परकार्ये महीयसाम्
॥१॥ सीताहरणवृत्तान्तं विराधेनावबोधितः । रामं विज्ञपयामास सुग्रीवोऽथ कृताञ्जलिः॥२॥त्रायमाणस्य 1 ते विश्वं तथा द्योतयतो रखे। न कापि कारणापेक्षा देव वच्मि तथाप्यदः ॥ ८३ ॥ त्वत्प्रसादात् क्षतारिः सन्
ससैन्योऽपि तवानुगः । आनेष्यामि प्रवृत्तिं च सीताया नचिरादहम् ॥ ८४ ॥ ससुग्रीवः प्रतस्थे च किष्किन्धा प्रति राघवः । विराधमनुगच्छन्तं संबोध्य विससर्ज च ॥८५॥ रामभद्रेऽथ किष्किन्धास्कन्धावारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥ ८६ ॥ निनदन् विटसुग्रीवोऽप्यागादाह्वानमावतः । रणाय नालसाः शूरा भोजनाय द्विजा इव ॥ ८७॥ दुर्द्धरैश्चरणन्यासैः कम्पयन्तौ वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥८८ ॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः। इति संशयतस्तस्थावुदासीन इव क्षणम् ॥ ८६ ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्राव भिधधनुष्टङ्कारमकरोत्ततः॥४०॥ धनुष्टकारतस्तस्मात्सा साहसगतेः का क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ॥ ६१ ॥ विमोद्य मायया सर्व परदार रिरंससे । पापारोपय रे
For
a
Private Use Only