________________
योगशास्त्रम् ॥ १२६॥
---*THAN
द्वितीयः प्रकाश
अत्रान्तरे पुमानेकः कश्चिदेत्य ननाम तौ । ताभ्यां पृष्टः स्ववृत्तान्तमेवं व्यज्ञपयच्च सः ॥ २४ ॥ हत्वा पाता- ललङ्केशं तातं चन्द्रोदरं मम | अश्वस्येव पदे तस्य खरं खररथोऽकरोत् ।। २५ ॥ गुवी च नष्टा मन्माता विराध नाम मां सुतम् । अन्यत्रासूत तस्याश्च कश्चिदाख्यदिदं मुनिः ॥ २६ ॥ यदा दाशरथिर्हन्ता खरादींस्त्वत्सुतं तदा । पाताललङ्काधिपतिं करिष्यति न संशयः ॥ २७ ॥ तदद्य समयं लब्ध्वा युष्मानस्मि समाश्रितः । पितृवैरिवधक्रीतं पत्तिं जानीथ मां निजम् ॥ २८ ॥ रामस्ततोऽदात्पाताललकां तस्मै महाभुजः । फलन्ति समयज्ञानां स्वामिनः स्वयमेव हि ॥ २६ ॥ तं च स्थापयितुं तत्र गच्छन् रामः सलक्ष्मणः । हृतविद्यं पुरोऽपश्यद्भस्थं भामण्डलानुगम् ॥ ३० ॥ अथ दाशरथी नत्वा स वृत्तान्तं व्यजिज्ञपत् । आत्मनश्च जटायोश्च सीताया रावणस्य च ॥३१॥ अथ पाताललङ्कायां ययौ रामः सलक्ष्मणः । सत्यसन्धो विराधं च पि(पै)त्र्ये राज्ये न्यवेशयत् ॥ ३२ ॥
इतश्च साहसगतिर्नाम विद्याधराग्रणीः। खे भ्रमन्नधिकिष्किन्धाधित्यकं समुपाययौ ॥ ३३ ॥ ययौ तदा च किष्किन्धाधिपतिः क्रीडितुं बहिः। सुग्रीवः सपरीवारो राज्ञां हि स्थितिरीदृशी ।। ३४ ॥ ददर्श साहसगतिस्तदा
चान्तःपुरस्थिताम् । सुग्रीवस्य प्रियां नाम्ना तारां तारविलोचनाम् ॥ ३५॥ तस्यां लावण्यकूलिन्यां स चिक्री| डिषुरुच्चकैः । इयेष नान्यतो गन्तुं धर्मार्त इव कुञ्जरः ।। ३६ ॥ सोऽस्थात्तथैव तत्रैव निषिद्धगमनः क्षणात् । तां मूर्तामिव कामाज्ञामुन्नवयितुमक्षमः ॥ ३७॥ रमणी रमणीयेयं रमणीया मया कथम् । इतीच्छाव्याकुल: सोऽप्युपायं क्षणमचिन्तयत् ॥ ३८॥ सहसा साहसगतिस्ततः सुग्रीवरूपताम् । स कुशीलत्वकुशलः कुशीलव इवाददे ॥ ३९ ॥ अथासौ विटसुग्रीवः सुग्रीव इति मानिभिः । अङ्गरक्षरस्खलितः सुग्रीवभवनेऽविशत्
।१२।।
in Education internal
For Personal & Private Use Only
www.jainelibrary.org