________________
कुन
॥४०॥ अन्तःपुरगृहद्वारं स ययी यावत्सुकः । तावदयाघुव्य सुग्रीव खवेश्मद्वारमाययौ ॥४१॥ मुग्रीवस्य प्रवेष्टुं न द्वारं प्राहरिका ददुः । अग्रे प्रविष्टो राजास्ति त्वमन्योऽसीति वादिनः ।। ४२ ।।
ततश्च सत्यसुग्रीवे स्खल्यमाने खवेत्रिभिः । अतुलस्तुमुलो जज्ञे मथ्यमान इबाणवे ।।४३ ।। सुग्रीवद्वितयं al दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं वातुं तद्वारं त्वरितो ययौ ।। ४४ ॥ शुद्धान्ते विटसुग्रीवः
प्रविशन् बालिमू नुना । मार्गाद्रिणा सरित्पूर इव प्रस्खलितस्ततः ॥ ४५ ॥ अथामिलन् सैनिकानामक्षौहिण्यश्चतुर्दश । चतुर्दशजगत्सारसर्वस्वानीव सर्वतः ॥ ४६॥ द्वयोरपि तयोर्भेदमजानन्तोऽध सैनिकाः सत्यसुग्रीवतोऽर्दैढे विटसुग्रीवतोऽभवन् ॥४७॥ ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥४८॥ युयुधे सादिना सादी निषादी च निपादिना । पदातिना पदातिश्च रथिको रथिकेन च ।। ४६॥ चतुरङ्गचमूचक्रविमदादथ मेदिनी। अबाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥१०॥ एह्येहि रे परगृहप्रवेशश्वन्निति ब्रुवन् । विटसुग्रीवमुद्रीवः सुग्रीवो योधुमावत ।। ५१ ॥ ततश्च विटसुग्रीवो मत्तेभ | इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ।। ५२ ॥ युयुधाते महायोधौ तौ कोधारुणलोचनौ । विदधानौ जगत्त्रासं कीनाशस्येव सोदरौ ।। ५३ ॥ तौ निशातैर्निशातानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छेदाते तृणच्छेदं रणच्छेकावुभावपि ॥ ५४॥ शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरीगणः। महायुद्धे तयोवृक्षखण्डो महिषयोखि ॥५॥ तौ छिन्नास्त्रावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धेनास्फलता पर्वताविव जङ्गमौ ॥५६॥ उत्पतन्तौ
परगृहप्रवेशे सारमेयसदृश ! ।
नाथ मेदिनी। अपनपादिना । पदानि
बनिति भुवन
in Education International
For Personal & Private Use Only
www.jainelibrary.org