________________
अजित्वा परतस्ततः । सा साचादिव सौमित्रिः सिंहनादं विमिमे ॥ ७॥ तं श्रुत्वा मैथिली तत्र मुक्त्वा रामो ययौ द्रुतम् । महतामपि मोहाय भवेन्माया हि मायिनाम् ॥ ८॥ अथोत्तीर्य दशग्रीवः सीतामारोप्य पुष्पके । त्वां हरन् रावणोऽस्मीति कथयन्नभसा ययौ ॥ ६ ॥ हा नाथ विद्विषन्माथ राम हा वत्स लक्ष्मण । हा तातपाद हा भ्रातामण्डल महाभुज ॥१०॥ सीता वो हियतेऽनेन काकेनेव बलिश्छलात् । एवं सीता रुरोदोच्चै रोदयन्तीव रोदसीम् ॥ ११॥ मा भैषीः पुत्रि मा भैषीःकरे यासि निशाचर । रोषादिति वदन् दूराज्जटायुस्तमधापत ॥ ॥ १२ ॥ भामण्डलानुगश्चैकः कोऽपि विद्याधराग्रणीः। डुढौके दशकण्ठं रे तिष्ठ तिष्ठेति तर्जयन् ॥ १३ ॥ L4 जटायुर्विकटाटोपकरजत्रोटिकोटिमिः । प्रणिहन्तुं दशग्रीवोरसि प्रववृते ततः ॥१४॥ रे जीवितस्य तृप्तोऽसि जरगृध्रेति विब्रुवन् । दशास्यश्चन्द्रहासासिमाकृष्य निजघान तम् ॥ १५ ॥ तस्य विद्याधरस्यापि विद्या दशमुखोऽहरत् । निकृत्तपक्षः पचीव सोऽपविद्योऽपतद्भुवि ॥ १६ ॥ रावणोऽगात्ततो लवां सीता चोपवनेमुचत् । तां प्रलोभयितुं तत्र त्रिजटामादिदेश च ॥ १७ ॥ रामस्यापि हतामित्रः सौमित्रिः संमुखोऽभवत् । आर्यामार्य ! विमुच्यैकां किमागा इति चाब्रवीत् ॥ १८॥ आइतः सिंहनादेन तव वैधुर्यलक्ष्मणा। लक्ष्मणाहमिहायातो व्याजहारेति राघवः ॥ १६ ॥ लक्ष्मणोऽप्यवदच्चक्रे सिंहनादो मया न हि । श्रुतश्चार्येण तन्नूनं वयं केनापि वञ्चिताः ॥ २०॥ अपनेतुं सत्यमार्यामपनीतोऽस्युपायतः । सिंहनादस्य करणे शङ्के स्तोकं न कारणम् ॥ २१ ॥ ब्रुवन् साध्विति रामोऽपि स्वस्थानेऽगात्सलक्ष्मणः । सीतामपश्यन् कासीति विलपन्मूञ्छितोऽपतत् । २२ ॥ तं लब्धसंझं सौमित्रिरित्यूचे रुदितैरलम् । पौरुषं पुरुषाणां हि व्यसनेषु प्रतिक्रिया ॥ २३ ॥
in Education
For Personel Private Use Only
www.jainelibrary.org