________________
योग
शास्त्रम्
॥ १२८
ममाहूत्यै कुर्या इत्वन्वशात् स तम् ।। ८९ ॥ रामाज्ञा प्रतिपद्योचैर्लक्ष्मणोऽथ धनुःसखा । गत्वा प्रववृते हन्तुं स 8 द्वितीय तांस्तार्क्ष्य इवोरगान् ॥ ३० ॥ प्रवर्द्धमाने तयुद्धे स्वभर्तुः पाणिवृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणस्वसा
प्रकाशः। ॥३१॥ आयातौ दण्डकारण्ये मनुष्यौ रामलक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते यामेयं यमगोचरम् ॥ १२ ॥ श्रुत्वा
स्वसृपतिस्ते तु सानुजः सबलो ययौ । तत्र सौमित्रिणा सार्द्ध युद्ध्यमानोऽस्ति संप्रति ॥ ६३ ॥ कनिष्ठभ्रातृवीर्येण al स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह ॥ १४ ॥ सीता च रूपलावण्यश्रिया सी1मेव योषिताम् । न देवी नोरगी नापि मानुष्यन्यैव कापि सा ॥६५॥ तस्या दासीकृताशेषसुरासुरवधूजनम् ।
त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥६६॥ समुद्रममुद्राक्ष ! यानि कान्यपि भूतले । तवैवाईन्ति रत्नानि तानि सर्वाणि बान्धव ! ॥१७॥ दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद्गृह्णीया न चेत्तन्नासि रावणः॥१८॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः । विमानराज! त्वरितं याहि यत्रास्ति जानकी ॥६६॥ ययौ चात्यन्तवेगेन विमानमनुजानकि । स्पर्द्धयेव दशग्रीवमनसस्तत्र गच्छतः ॥ १०॥ दृष्ट्वाऽपि रामादत्युग्रते
जसो दशकन्धरः । विभाय रे तस्थौ च व्याघ्रो हुतवहादिव ॥ १ ॥ इति चाचिन्तयदितः कष्टं रामो दुरासदः । 1. इतश्च सीताहरणमितो व्याघ्र इतस्तटी ॥२॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मङ्क्षु किङ्करीव कृताञ्जलिः ॥३॥ ततश्चाज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमवाय मम सीता हरिष्यतः ॥ ४ ॥ साध्वोचद्वासुकेौलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥५॥ उपायः किन्त्वसावस्ति यायाद् येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो बनयोरयम् ॥६॥ एवं कुर्विति तेनोक्ता ||१२८॥
in Education inte
For Personal & Private Use Only
www.jainelibrary.org