SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ K+-+ A तस्थास्ता रामस्य फलाद्य बाहिर्गतः । ददर्श लत्मणः खङ्गमग्रहीच कुतूहलात् ॥ ७३ ॥ तत्तीच्णत्वपरीक्षार्थ तत्क्षयं तेन लक्ष्मणः । अभ्यणस्था वंशजाली नालला लुलाव च ।। ७४ ॥ वंशजालान्तरस्थस्य कृतं कस्यापि देहिनः । अथैकं मौलिकमलं सोऽपश्यत्पतितं पुरः ।। ७५ ॥ अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो मया । अमुना कर्मणा धिग्मामित्यान्मानं निनिन्द सः ॥ ७॥ गत्वा च रामभद्राय तदशेषमचीकथत् । असिं च दर्शयामास रामोऽप्येवमभाषत ।। ७७ ॥ असावसिः सूर्यहासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं * कश्चिदुत्तरसाधकः ॥ ७८ ॥ अत्रान्तरे दशग्रीवस्वसा चन्द्रणखाऽभिधा । खरभार्या ययौ तत्र ददर्श च हतं सुतम् ॥ ७६ । कासि हा वत्स शम्बूक शम्बूकेति रुदत्यसौ । अपश्यलक्ष्मणस्यांहिन्यासपङ्क्तिं मनोहराम ||८०॥ मम सूनुहतोऽनेन यस्येयं पदपद्धतिः । पदपक्तिपथेनैव ततश्चन्द्रणखाऽव्ययौ ॥ ८१ ॥ यावकिश्चिदगासावत्ससीतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपश्यत्तरुतले स्थितम् ॥८२॥ निरीक्ष्य राम सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेपि कोऽप्यहो ॥ ८३ ॥ स्वं रूपं चारु कृत्वाऽथ रन्तुं रामस्तयार्थितः। हसन्नूचे सभार्योऽहममार्य भज लक्ष्मणम् ॥ ८४ ॥ तयार्थितस्तथैवैत्य लक्ष्मणोऽप्येवभत्रवीत् । आर्य गता त्वमार्येव तदलं वार्तयाऽनया ॥ ५॥ सा याञ्चाखण्डनात्पुत्रवधाच्च | रुपिताऽधिकम् । आख्यद्गत्वा खरादीनां तत्कृतं तनयक्षयम् ॥८६॥ विद्याधरसहस्रेस्ते चतुर्दशभिरावृताः । ॥ ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपाः ॥ ८७ ॥ किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः । इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ॥ ८८ ॥ गच्छ वत्स! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy