________________
शास्त्रम् ॥ १२७॥
इतवासदियोध्यायां पुर्यामकमहारथः। राजा दशरथो नाम धाम निःसीमसम्पदाम् ॥ ५५ ॥ पल्यः द्वितीय कौशल्याकैकेयीसुमित्रासुप्रभाभिधाः । प्रियाश्वतम्तस्यासन्मूतों इव दिशां श्रियः ।। ५९ ।। कौसल्या सुपुवे रामप्रकाश: कैकयी भरतं सुतम् । मुमित्रा लक्ष्मणं नाम शत्रुघ्नं सुप्रभाऽभिधा ।। ५७ ॥ रामलक्ष्मणभरतशत्रुमास्तस्य रेजिरे । चत्वारः मूनवो दन्ता इव त्रिदशदन्तिनः ॥ ५८ जनकस्य सुतां सीतां भामण्डलसहोदरीम् । कार्मुकारोपणपणां रामभद्र उपायत ।। ५६ । जिनेन्द्रविन्बस्नपनजलं मङ्गलहेतवे । चतसृणां च राजीनां नृपः प्रेषयदन्यदा ।। ६०॥ तत्तोयमागतं पश्चादिति रोपमुपेयुपीम् । अनुनेतुं स्वयं राज्ञी सुमित्रामगमन्नृपः ॥ ६१ ॥ घण्टान्तालिकालोलदशनं चलिताननम् । श्वेतसर्वाङ्गरोमाणं भूरोमच्छन्नलोचनम् ॥६२० पदे पदे प्रस्खलन्तं याचमानं च पञ्चताम् । गतस्तत्र ददर्शकं जरत्कञ्चुकिनं नृपः॥ ६३ ॥ तं दृष्ट्वा चिन्तयद्राजा सो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥ ६४ ।। व्रतं जिघृक्षुः स ततो राज्ये स्थापयितुं निजे । अबायाबाययामास तनयो रामलक्ष्मणौ ॥६५॥ भरतस्य जनन्याऽथ कैकेय्या मन्थरागिरा । बरौ प्राक्प्रतिपन्नो स याचितः सत्यसङ्गरः ॥६६॥ वरेणार्थित एकेन स तदा रघुपुङ्गवः । प्रतिपन्नस्थिरो राज्यं भरताय समापयत् ॥ ६७ ॥ चतुर्दशसमा यावद्वनवासाय चादिशत् । ससीतालक्ष्मणं रामं वरेणान्येन चार्थितः ॥ ६८॥ ससीतालक्ष्मणो रामः सद्योऽगाद्दण्डकावनम् । पञ्चवट्याश्रमे चावतस्थेऽसौ सत्यसङ्गरः ।। ६६ ॥ तत्रायातौ चारणी राघवाभ्यां नमस्कृतौ । सीताऽऽन
ईतिथीभूतौ श्रद्धालुः शुद्धभिक्षया ॥ ७० ॥ ततो गन्धोदकैवृष्टिरमरैर्विदधे तदा । तद्गन्धादाययौ तत्र जटायुर्नाम गृध्रराट् ।।७१।। तौ मुनी देशनां तत्र चक्रतुः स व्यबोधि च । संजातजातिस्मरणोऽवतस्थे चानुजानकि ।। ७२ ॥ ॥ १२७ ।।
in Education International
For Personal & Private Use Only
www.jainelibrary.org