SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पतिते लगुडे काका इव जग्मुर्दिशादिशम् ॥१॥ अन्येयुः कण्टिकाहेतोः कौशिके बहिरीयुषि । अभाइभुमेहक्षु राजन्याः श्वेतम्ब्या एत्य तद्वनम् ॥२।। अथ व्यावर्त्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तव ॥ ३ ॥ जाज्वन्यमानः क्रोधेन हविषेव हुताशनः । अकुण्ठधारमुद्यम्य कुठारं सोऽभ्यधावत ॥४॥ राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमवक्त्र इवावटे ॥ ५॥ पततः पतितस्तस्य सम्मुखः परशुः शितः। शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम ॥ ६ ॥ स विपद्य वनेऽत्रैव चण्डोहिदविषोऽभवत् । क्रोधस्तीबानुबन्धो हि सह याति भवान्तरे ।। ७॥ अवश्यं चैष बोधार्ह इति बुद्धथा जगद्गुरुः । आत्मपीडामगणयन्नृजनैव पथा ययौ ॥ ॥ अभवत्पद सञ्चारसुखमीभूतवालुकम् । उदपानावहत्कुन्यं शुष्कजजेरपादपम् ।। ६ ।। जीर्मपर्णचयास्तीर्ण कीर्ण बन्मीकपर्वतैः । स्थलीभतोटजं जीर्णारण्यं न्यविशत प्रभुः ॥ १० ॥ तत्र चाथ जगन्नाथो यक्षमण्डपिकान्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः ॥ ११ ॥ ततो दृष्टिविष: सप्पः सदो भ्रमितुं बहिः । बिलान्निरसरजिह्वा कालरात्रिमुखादिव ॥ १२ ॥ भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । स्वाज्ञालेखामिव लिखन्नीचाञ्चके जगद्गुरुम् ॥१३॥अत्र मां किमविज्ञाय किमवज्ञाय कोऽप्यसो । आः प्रविष्टो निराशङ्कं निष्कम्पः शङ्कवत् स्थितः॥१४॥ तदेनं भस्मसादद्य करोमीति विचिन्तयन् । आध्मागमानं कोपेन फटाटोपं चकार सः॥ १५ ॥ ज्वालामालामुद्वमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशापश्यत्स्फारफूत्कारदारुणः॥१६।। दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उन्का इव दिवो गिरौ ॥१७॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः । महानपि मरुन्मेरुं कि कम्पयितुमीश्वरः ॥ १८॥ दारुदाहं न दग्धोऽ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy