SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमः योगशास्त्रम् प्रकाशः। ॥४ ॥ इसाप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ॥८४ ॥ देशं दक्षिण चावालमवाप्य प्रभुरन्यदा । श्वेतम्बी नगरी गच्छन्नित्यूचे गोपदारकैः ॥॥ देवार्यायमजः पन्थाः श्वेतम्बीमुपतिष्ठते । किन्त्वन्तरेऽस्य कनकखलाख्यस्तापसाश्रमः ॥८६॥ स हि दृग्विषसर्पणाधिष्ठितो वर्त्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥ ८७॥ विहाय तदमुं मार्ग वक्रेणाप्यमुना ब्रज। सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ॥८॥ तं चाहिं प्रभुरज्ञासीद्यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थ विहत वसतेरगात ॥ ६॥ गच्छता तेन मण्डूकी पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकन सा ॥ 8 ॥ सोऽथ प्रत्युत मण्डूकीदर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र किमेता अपि मारिताः ॥ १॥ तूष्णीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ॥ १२ ॥ आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृतास्य विराधना ।। ६३ । अस्मारयच्च तां भेकीमालोचयसि किं नहि । क्षपकोऽपि क्रुधोत्थाय क्षुल्लं हन्मीति धावितः ।। ६४ ॥ कोपान्धश्च ततः स्तम्भे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केष| दपद्यत ।। ६५ ॥ स च्युत्वा कनकखले सहस्रार्द्धतपस्विनाम् । पत्युः कुलपतेः पल्याः पुत्रोऽभूत्कोशिकाहयः | ॥६६॥ तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः । अत्यन्तकोपनत्वाच्च स ख्यातश्चण्डकौशिकः ॥ १७ ॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत ।। ६८ ॥ मूच्छया बनखण्डस्य सोऽन्ताम्यन्त्रहर्निशम् । अदात्कस्यापि नादातुं पुष्पं मूलं फलं दलम् ॥ ६६ || विशीर्णमपि योऽगृहाद्वने तत्र फलादिकम् । उत्पाख्य परशुं यष्टिं लोष्टं वा तं जघान सः॥१०॥ फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः। ॥४॥ Jaun Education intema l l For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy