________________
स्तस्यां पुलस्त्यकुलकौस्तुभः । अजायत महावीर्यो रावणो विश्वरावणः ॥२॥ प्रभूतां भ्रातरौ तस्य निःसीमस्थामशोभिनौ । अपराविव दोःस्तम्भौ कुम्भकर्णविभीषणौ ॥३॥ देवतामिव कुलस्य स्वपूर्वपुरुषार्जिताम् ।
गृहे नवमहारत्नस्रजं सोऽपश्यदन्यदा ॥ ४ ॥ श्रयन्ते द्वादशादित्या नवादित्या इमे पुनः । दृश्यन्ते कथमित्येत| वृद्धान् पप्रच्छ तत्र सः॥५॥ अथाचचतिरे तस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनयेयं रखमालिका
॥६॥ इमां क्षिपेत यः कण्ठे स्यात्सोऽर्द्धभरतेश्वरः । इत्याम्नायात्तवाम्नाये पूज्यते पूर्वजैरसौ ॥ ७॥ ततस्तां सोऽक्षिपत्कण्ठे तद्रलेषु नवस्वपि । सक्रान्तास्यतया चासौ दशास्य इति पप्रथे ।।८॥ ततो जनैर्जयजयेत्यारावैरभिनन्दितः । सोऽभान्मूर्त इबोत्साहो जगद्विजयहेतवे ॥६॥ तस्यानवद्या विद्यास्ताः प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पार्श्वे सेना इवावसन् ॥ १०॥ ततो भरतवर्षाई स एकग्रामलीलया । दुःसाधं साधयामास दोःकण्डून त्वपूर्यत ॥ ११ ॥ पासीदितश्च वैताढयगिरौ विद्याधरेश्वरः । इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥ १२ ॥ विश्वैश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ॥ १३ ॥ शचीति स स्वमहिषीं स्वमस्त्रं वज्रमित्यपि । पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥ १४ ॥ सारथि मातलिरिति चतुरोऽ न्यान्महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ॥ १५॥ मन्यमानस्तृणायान्यानिन्द्रमन्यः स दोर्मदी । नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥ १६ ॥ तस्मै ततः प्रकुपितः कृतान्त इव दारुणः । रावणः श्रावणाम्भोदगर्जगजबलोऽचलत् ॥ १७॥ विद्यावलात्ससैन्योऽपि लङ्घयामास सोऽर्णवम् । विद्याधरास्तुल्ययाना भुव्यम्भसि नभस्यपि ॥ १८॥ स दिशश्छादयन् सैन्यवात्योधृतै रजश्चयैः । वैताढयं प्राप कल्पान्तमहावात इव
सेना इवावसन् ॥ १९॥ यागिरी विद्याधरेश्वरः । इन्दना तु नापरम् ॥ १३ ॥ Mmss
Education Interation
For Personel Private Use Only