SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ मोग द्रुतम् ॥ १९॥ श्रुत्वा रावणमायान्तमिन्द्रोऽपि द्रुतमभ्यगात् । पुंसां मैत्र्यां च वैरे च संमुखोत्थानमादिमम् । | द्वितीयः शास्त्रम् ॥२०॥ दुरादपि दशास्येन प्रहितो महितौजसा । अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवम् ॥ २१ ॥ ये प्रकाशः। ॥१२६ ॥ । केचिदिह राजानो विद्यादोर्वीर्यदर्पणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ॥ २२ ॥ दशकण्ठस्य विस्मृत्या भवतश्चार्जवादयम् । इयान कालो ययौ तस्मिन् भक्तिकालस्तवाधुना ॥ २३ ॥ भक्तिं दर्शय तत्तस्मिन् शक्तिं वा । दर्शयाधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनश्यसि ॥ २४ ॥ इन्द्रोऽपि निजगादेवं वराकैः पूजितो नृपः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥२५॥ यथा तथा गतः कालो रावणस्य सुखाय सः। कालरूपस्त्वयं | कालस्तस्सेदानीमुपस्थितः ।। २६ ॥ गत्वा स्वस्वामिनो भक्ति शक्तिं वा मयि दर्शय । स भक्तिशक्तिहीनश्चेदेवमेव विनश्यति ॥ २७ ॥ तेनागत्य विज्ञप्ते रावणः क्रोधदारुणः । चचालानन्तसैन्योर्मिः क्षयोद्धान्त इवार्णवः ॥२८॥ तयोर्चलानामन्योऽन्यं संफेटः शस्त्रवर्षिणाम् । संवर्तपुष्करावर्त्तवारिदानामिवाभवत् ॥ २९ ॥ रावणं | रावणिर्नत्वा युद्धायेन्द्रमथाहत । रणक्रीडासु वीरा हि नाग्रं ददति कस्यचित् ॥ ३० ॥ ततश्चैकाङ्गविजयाकाङ्कि णाविन्द्ररावणी। सैन्यान्यपास्यायुध्येता द्वन्द्वयुद्धेन दुर्द्धरौ ॥ ३१ ॥ मिथः प्रतिहतास्त्रौ तौ रणपारयियासया । युयुधाते नियुद्धेन मदान्धौ सिन्धुराविव ॥ ३२ ॥ रावणिः किमधोऽथेन्द्र ऊर्ध्वमिन्द्रोऽथ रावणिः । नालक्ष्यत तयोयक्तिगाद्विपरिवर्तिनोः ॥ ३३ ॥ विजयश्री क्षणेनेन्द्रे मेघनादे क्षणेन च । यातायात व्यधागीतेवोभयोरपि भीमयोः॥ ३४ ॥ असौ मशक इत्यस्थाद्यावद्गण वज्रभित् । तावत्सौजसा मेघनादस्तं समुपाद्रवत् ।। ३५ ।। पातयित्वा झगित्येव तं वबन्ध दशास्यमः । जिगीषणां जये हेतुः प्रथमो द्याशुकारिता ॥३६ ॥ मेघनादः am१२६॥ Lain Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy