SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः। योग खदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं परदारान् कथं व्रजेत ॥९॥ शास्त्रम् ____ जाननपि अनुभवनपि, दुःखं मनःपीडा, परदारप्रसङ्गे, परदाराः परेषां दाराः परदाराः, अतः स्वदारप्रसक्तेषु * परेषु दुःखमनुभवत्येव । अत्र हेतुमाह । स्वदाररक्षणे, स्वकलवरचणे यत्नमादरं, भित्तिवरण्डकप्राकारमाहरिका॥ १२५॥ | दिभिर्विदधानः कुर्वन् , निरन्तरं दिवानिशं, स्वदाररक्षणपरिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःखं पश्यन् कथं परदारान् व्रजेत् ? ॥ १८ ॥ ___आस्तां परस्त्रीषु रमणं रमणेच्छाऽपि महतेऽनायेति आहविक्रमाक्रान्तविश्वोऽपि परस्त्रीपु रिरंसया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥ ९९॥ परस्त्रीविषये रमणाभावेऽपि रिरंसामात्रेण हेतुना, दशकन्धरो रावणो, नरकं प्राप इति पारलौकिकं फलम् । ऐहिकमाह-कृत्वा कुलक्षयं, यद्यपि कुलक्षयस्तस्य रामादिभिः कृतो न तेन, तथापि तदीयपरदाररिरंसापूर्वकत्वादिभिस्तत्वतस्तत्कृत उच्यते । ननु पारलौकिकं फलं नरकगमनरूपमास्तां, ऐहलौकिकं तु बलवतां कुतस्त्यं भवेदित्याह । विक्रमाक्रान्तविश्वोऽपि, न हि दशकन्धरादन्यो बलवान्, यो विक्रमेण विश्वमप्याक्रान्तवान् सोऽपि यद्यनर्थमश्नुते तदा परस्य का मात्रेति ॥ 8 ॥ अयं चार्थः सम्प्रदायगम्यः, स चायम् ।अस्ति त्रिकूटशिरसि शिरोमणिरिव चितेः । रक्षोद्वीपे हिरण्याङ्का लङ्केति प्रथिता पुरी ॥ १॥ विद्याधरनृप ॥ १ in Education interna IK For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy