________________
भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं यशोरिक ॥ ९५ ॥
परस्त्रियां रतिः प्रीतिः, कर्तुं न युज्यने, भीरोः पतिराजादिभीतस्य, अत एवाकुलचित्तस्य अनेन दृष्टोऽनेन ज्ञातोऽहमिति उपसर्पतीति व्याकुलचित्तस्य, दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितम्य, कस्येव, पशोरिव वध्यस्य, उपशूनं शूनासमीपे ॥६५॥ तस्मात् प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ ९६ ।।
परस्त्रियां गमनं सम्भोगस्तत्यजेत , प्राणानां जीवितव्यस्य सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं, परस्त्रीषु प्रसक्तस्य हि प्रायण परैः प्राणाः प्रणाश्यन्ते कदाचिन्नेति प्राणसन्देहः, परमं प्रकृष्टं वैरस्य विरोधस्य कारणम् यदाह-" बद्धमूलस्य मूलं हि महद्वरतरोः स्त्रिय" इति । लोकद्वयमिहलोकपरलोकलक्षणं, तस्य विरुद्धं प्राणसन्देहजननत्वाद्वैरकारणत्वाल्लोकद्वयविरुद्धत्वादिति परस्त्रीगमनन्यागे हेतुत्रयं विशेषणद्वारेण ॥१६॥
लोकद्वयविरुद्धं चेति विशेषणमस्फुटं स्फुटयतिसर्वस्वहरण बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ९७ ।।
सर्वधनापहार, रज्ज्वादिना बन्ध, शरीरावयवः पुंध्वजादिस्तस्य च्छिदां छदं लभत इतीहलोकविरोधः । मृतश्च नरकं घोरं लभते इति परलोकविरोधः । परदारान् गच्छतीति पारदारिकः ।। ६७ ॥
उपपत्तिपूर्व परस्त्रीगमनप्रतिषेधमाह
in Education International
For Personal & Private Use Only
www.jainelibrary.org