SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ गाम प्रकामा ।।१२३ ।। भवन्य ममारस्याङ्करम्यंत्र चीनं तत्कारणत्वात्यसारस्व. नरकद्वारं नरकप्रवेशः, नत्र या माग पन्थाम्नत्र दीषिकेत्र दीपिका ताकाशकत्वात. शुचा शोकानां वल्लीनामिव कन्दस्तत्प्ररोहहेतुत्वात . कलेः कलहस्य तरारिव मृलं पादो वृदिहेतुत्वान्, दुःखानां शारीरमानसानां लवणादानामिव खानिराकरस्तत्समुन्धत्वात दुम्वानां, काउसो ? अङ्गना । एवं तावद्यतिधमानुरक्त गृहम्थं प्रति सामान्येन मथुनदोषाः खीदोपाश्चोक्ताः । । सम्प्रति वदारसन्तुष्टान् गृहस्थानधिकृत्य साधारणसीदोषाः श्लोकपश्चकेनोच्यन्त.... मनस्यन्यदचस्यन्यक्रियायामन्यदेव हि। यासां साधारणस्त्रीणां ताः कथं मुग्वहेतवः ।।८८॥ मनसि चित्तेऽन्यत् वचःक्रिययोर्विलक्षणं, वचमि वचनेऽन्यत मनःक्रिययोर्विलक्षणं, क्रियायां चेष्टितऽन्यत वाशनसोविसंवादि. यासां साधारणस्त्रीणां वेश्यानां, ता विसंवादिप्रेमाणः कथं मुम्बम्म विश्वासैकनिबन्धनस्य हेतवः । यदाह अन्यस्मै दत्तसङ्केता याचतेन्यं स्तुते परम् । अन्यश्चित्ते परः पार्श्वे गणिकानामहो नरः ॥ १॥ ८ ॥ तथामांसम्बिध सुरामिश्रमने कविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥८९॥ मांसेन जलस्थल खचारिजीवजाङ्गलेन मिश्रमामगन्धि, मांसादित्वाद्वेश्यानां, सुरया काष्ठपिष्टादिमय्या मदिरया मिश्रं व्याप्तं. सुरापाणप्रसक्तत्वात् । अनेकविटैर्बहुभिर्विटरित्यर्थः, चुम्बितमास्त्रादितम्, प्रायो विटास in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy