SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ स्वभावकुटिलचरित्राणां, दुश्चरित्रस्य दुष्टचेष्टितस्य, पारं पर्यन्तः प्राप्तुं पार्यत इति ॥ ८५॥ दुश्चरित्रमेवाहनितम्बिन्यः पतिं पुत्रं पितरंभ्रातरं क्षणात् । श्रारोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ॥८६॥ नितम्विन्य इति योवनोन्माददर्शनार्थम् । अत एव स्त्रीति नोक्तम् । दुवृत्ता दुष्टशीलाः, अकार्येऽपि प्रयोजनमन्तरेणापि, अथवा कार्येऽल्पे प्रयोजने नञोऽल्पार्थत्वात्, प्राणसंशये प्राणसन्देहे उपलक्षणं चैतत् । प्राणनाशेऽपि आरोपयन्ति आरोहयन्ति । कमित्याह-पतिं भर्तारम् । सूर्यकान्तेव प्रदेशिराजम् । यदाह भजा वि इन्दियविगारदोसनडिया करेइ पइपावम् । जह मो पएसिराया सूरियकताइ तह वहि ओ॥१॥ पुत्रं तनयम् । चुलनीव ब्रह्मदत्तम् । यदाहमाया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि । पुत्तस्म कुगाइ वसणं चुलणी जह बंभदत्तस्स ॥२॥ पितरं जनकं, भ्रातरं सोदरम् । जीवयशा इव जरासन्धं, कालादींश्च भ्रातृन् ।। ८६ ।। अत एवभवस्य बीजं नरकद्वारमार्गस्थ दीपिका। शुचां कन्दः नां खानिरङ्गना ॥८॥ (१) भार्याऽपि इन्द्रियविकारदोषनटिता करोति पतिपापम् । यथा स प्रदेशिराजः सूर्यकान्तया तथा वधितः ॥१॥ (२) माता निजकमतिविकल्पिते अर्थे अपूर्यमाणे । पुत्रस्य करोति व्यसनं चुलनी यथा ब्रह्मदत्तस्य ॥२॥ Education Interations For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy