SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सानम् + १२१॥ + यद्यपि निपेव्यमाणा मनसः परितुष्टिकारका विषया। किंपाकालादनपद भवन्ति पचादतिदुरन्ताः ॥२७७: 11 द्वितीय मैथुनस्व परिणामदारुणत्वमाद प्रकाशा कम्पः स्वेदःश्रमो मूभ्रिमिग्लानिर्वनन्नयः। राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥७॥ ___कम्पो वेपथुः, स्वेदो धर्मः, प्रमः नमः मूर्छा मोहः, भ्रमित्रमः, ग्लानिरङ्गपादः, बलत्रयः शक्तिनाशः, राजयक्ष्मा क्षयरोगः, स आदिर्येषां कासधामादीनां रोगाणां ते तथा मैथुनोत्थिना मैथुनप्रभवाः ।! ७E !! अहिंसापरिवारत्वाच्छेपवतानां मैथुने अहिंसाया एवाभावमाह --- योनियन्त्रसमुत्पन्नाः सुसूक्ष्मा जन्तुराशयः। पीड्यमाना विस्यन्ते यत्र तन्मैथुनं त्यजेत् ॥७९॥ __ योनिः प्रसवमार्गः सैव यन्त्राकारत्वाद्यन्न, तत्र समुत्पन्नाः संमूर्छननोत्पन्नाः, ते च न चक्षुह्या इत्याहसुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः, पीड्यमाना मृद्यमानाः पुंध्वजेनेति शेषः, रूतनालिकायां तप्तायःकणकप्रवेशे रूतानीव, विपद्यन्ते विनश्यन्ति, यत्र मैथुने तन्मैथुनं त्यजेत् ।। ७६ ।। योनौ जन्तुसद्भावं संवादेन द्रढयति---- जन्तुसद्भावं वात्स्यायनोऽप्याह । वात्स्यायनः कामशाखकारः । अनेन च वात्स्यायनसंवादाधीनमस्य प्रामाण्यमिति नोच्यते, न हि जैन शासनमन्यसंवादाधीनप्रामाण्यं किन्तु येऽपि कामप्रधानास्तैरपि जन्तुसद्भावो नापन्हुत इत्युच्यते । ||१२१॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy