SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Jain Education International इदानीममित्तिमुद गृहस्थोचित ब्रह्मचर्यव्रतमाह पण्डत्वमिन्द्रियच्छेदं वीच्या सुधी तू स्वदारसन्तुष्टोऽन्यदारान् या विवर्जयेत् ॥७६॥ षण्त्वमामुष्मिकं परदाररताना फलं, इन्द्रियच्छेदव राजादिकृत ऐहिकं श्रब्रह्मणः प्रतिषिद्धस्य मैथुनस्य, are शास्त्रात्प्रत्या ज्ञात्वा स्वदारेषु धर्मपत्न्यां सन्तुष्टो भवेदित्येकं गृहस्थमचर्यम्, अन्यदारान् परसम्बन्धिनीः स्त्रियो विवर्जयेत् । स्वस्त्रीसाधारणस्त्रीसेवीत्यर्थः इति द्वितीयम् ॥ ७६ ॥ गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृशः पापसम्बन्धोऽस्ति तथापि यतिधर्मानुरको यतिधर्मप्राप्तेः पूर्व गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्म परिपालयति इति तं वैराग्यकाष्ठामुपनेतुं सामान्येनात्रह्मदोषानाहरम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥७७॥ आपातमात्रे प्रथमारम्भमात्रे, रम्यं मनोहरं, परिणामे प्रारम्भादुत्तरोत्तरावस्थायां, दारुणं रौद्रं, किंपाकफलसंकाशं किपाको वृक्षविशेषस्तत्फलसदृशं, किंपाकफलं ह्यापाते रम्यं परिणामे दारुणं मारणात्मकत्वात् यदाहपड्ढा हेलहलया दीसन्ता दिन्ति हिययपरिश्रसं । किंपागफला पुत्तय यासायन्तो वियाणिहिसि ॥ १ ॥ एवंविधं यन्मैथुनं मिथुन कर्म तत्कः सेवेतेति सम्बन्धः । यदाह ( १ ) वर्णाद्याः कौतुका दृश्यमाना ददति हृदयपरितोषम् । किंपाकफलानि पुत्रक आस्वादमानो विज्ञास्यसि ॥ १ ॥ (२) "तुमलग्मि को उए हलहलं” इति श्रीहेमचन्द्राचार्याः देशीनाममालायां अष्टमवर्गे अनेकार्थप्रकरणे ७४ छोके व्याचख्युः । २. For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy