________________
Jain Education Internati
*%*७१*+
वात्स्यायन श्लोको यथा
रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । जन्मवर्त्मसु कण्डूर्ति जनयन्ति तथाविधाम् ॥८०॥ रक्तजा रक्तोद्भवाः, कृमयो जन्तुविशेषाः, सूक्ष्मा श्रप्रत्यचाः, मृदुमध्याधिशक्तयः मृदुशक्तयो मध्यशक्तयो - घिशक्तयश्च, तथाविधां मृदुमध्याधिमात्रशक्त्यनुरूप. मृदुशक्तयो मृद्रीं, मध्यशक्तयो मध्यां, अधिकशक्तयोऽधिकां कण्डूर्ति कण्डूं जन्मवर्त्मसु योनिषु जनयन्ति ॥ ८० ॥
कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्यते तं प्रत्याह
स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति ॥ ८१ ॥
प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम्, अयमर्थो - नायं कामज्वरस्य प्रतीकारो ऽनुगुखः, अपि तु वृद्धिहेतुः, न हि हुताशे घृताहुतिप्रचेपस्तच्छान्त्यै भवति किन्तु तद्वृद्ध्यै । बाह्या श्रप्याहु:
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ १ ॥ किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावनाप्रतिपचसेवाधर्मशास्त्र श्रवणादयः, तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवभ्रमणहेतुना मैथुनसेवनेन ॥ ८१ ॥
एतदेवाह -
वरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामाजघनसेवनम् ॥ ८२ ॥
For Personal & Private Use Only
30-03-2014-03-10-1
2083
www.jainelibrary.org