SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशः ॥१६॥ वश्यन्ते वञ्चनादतेदे दा अपि कदाचन ।। ८३ ततः सोचिन्तयनोगे धिमादेशं पितुर्मम । वञ्चितोजस्मि चिरं येन भगवद्वचनामृतात् ।। ८४॥ नागमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारणागमिष्यं यमगाचरम ८५ ! अनिच्छयापि हि तदा गृहीनं भगवद्वचः । मम जीवातवे जज्ञे भैपच्यमिव रोगिणः ।। ८६ ॥ त्यक्त्वाईद्वचनं हा धिक् चौरवाईचे रतिर्मया। अाम्राज्यपास्य निम्बेषु काकेनेव चिरं कृता ।।८७ उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेशः सामन्यात् मेवितः किं करिष्यति ।। ८८ ।। एवं विमृश्य मनसा ययौ भगवतोऽन्तिके पादाम्बुजे च नत्वैवं रौहिणेयो व्यजिज्ञपत् ।। ८६ ॥ भवाब्धौ प्राणिनां घोरविपन्नकालाकुले । महायोतायते ते गीरायोजनविसर्पिणी ॥२०॥ निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाप्तमानिना । इयत्कालमहं पित्रा वञ्चितस्तजगद्गुरो ।। ६१॥ त्रैलोक्यनाथ ते धन्याः श्रद्दधानाः पिबन्ति ये । भवचनपीयूषं कर्णाञ्जलिपुटैः सदा ।।१२। अहं तु पापोऽशुश्रूषुर्भगवन् भवतो वनः । पिधाय कणों हा कष्टमिदं स्थानमलङ्घयम् ।। ९३ ।। एकदानिच्छताऽप्येकं श्रुतं युष्मद्वचो मया । तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ।।१४। यथाऽहं मरणावातस्तथा त्रायस्व नाथ माम् । संसारसागरावर्ने निमजन्तं जगत्पते ॥६५॥ ततस्तत्रुपचा स्वामी निर्वाणपददायिनीम । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ।।१६।। ततः प्रबुद्धः प्रणमन् रौहिणेयोनवीदिदम। यतिधर्मस्य योग्योऽस्मि न वेत्यादिश मां प्रभो ॥ १७ ॥ योग्योऽसीति स्वामिनोक्ते, ग्रहीष्यामि विभो व्रतम् । परं किञ्चिद्वदिष्यामि श्रेणिकेनेत्युवाच सः ।। ६८। निर्विकल्पं निर्विशकं स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपेणोचे लोहखुरात्मजः || 88 1 इह देव भवद्भिर्यः श्रुतोऽहं लोकवार्नया । स एप रौहिणेयोऽस्मि भवत्पत्तन ॥११॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy