________________
-*O
k--*
+
+-+
राजा पापानां कुशलं कियत् ॥ ६॥
चौर्यात् श्वशुर्यमपि विक्रमराजराजः, आनीय मण्डिकमखण्डनयो जघान | स्तैन्यं न तेन विदधीत सुधीः कथञ्चिदत्रापि जन्मनि विरुद्धफलानुबन्धि ।। २६६ ॥
॥ इति मूलदेवमण्डिकयोः कथानकम् ॥ आसीद्राजगृहे सम्पन्जितामरपुरे पुरे । पादाक्रान्तनृपश्रेणिः श्रेणिको नाम पार्थिवः ॥ १॥ राज्ञस्तस्य च | तनयो नयविक्रमभाजनम् । नाम्नाऽभयकुमारोभूत् प्रद्युम्नः श्रीपतेरिव ।। २ ॥ इतश्च तस्मिन्नगरे वैभारगिरिकन्दरे । चौरो लोहखुराख्योऽभूद्रौद्रो रस इवाङ्गवान् ॥३॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्वा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥ ४ ॥ आददानस्ततो द्रव्यं भुञ्जानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने
स तत्पुरम् ॥ ५ ॥ चौर्यमेवाभवत्तस्य प्रीत्यै वृत्तिर्न चापरा । अपास्य व्यं ऋव्यादा भक्ष्यैस्तृप्यन्ति नापरैः ॥६॥ H तस्यानुरूपो रूपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्न्यां रौहिणेयोऽभिधानतः ॥७॥ स्वमृत्युसमये * प्राप्ते पित्राऽऽहूयेत्यभापि सः। यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥ ८॥ अवश्यमेव कर्त्तव्यमादिष्टं भवतां a मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः॥१॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना
संस्पृशन् पुत्रमभाषिष्टेति निष्ठुरम् ॥ १०॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा औषीस्तस्य भाषितम् ॥ ११॥ अन्यत्तु खेच्छया वत्स कुर्यास्त्वमनियन्त्रितः । उपदिश्यति पञ्चत्वं प्राप लोहखुरस्ततः ॥ १२ ।। मृतकार्य पितुः कृत्वा रौहिणेयस्ततोऽनिशम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः ॥ १३ ॥
क+-+-
in Education international
For Personal & Private Use Only
www.jainelibrary.org