SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ ११६॥ Jain Education Internat @*******OK ***+ ॥ ८१ ॥ कोपान्धनयनश्चासौ स एवैष पुमानिति । कङ्कासिना दृषत्स्तम्भं च्छित्वाऽगाद्धाम मण्डिकः ||८२|| ययौ स्वं धाम राजाऽपि दृष्टचौरोपलम्भतः । प्राप्तः सौख्याय जायेत दोषकारी न कस्य वा ॥ ८३॥ राजा प्रातस्ततो राजपाटिकाव्याजतो बहिः। दस्युं विश्वमनोदस्युस्तं निरूपयितुं ययौ ॥ ८४॥ अथ वस्त्रापणद्वारे कुर्वाणं तुम्नकारताम्। पदैर्वेष्टितजङ्घोरुं किञ्चिदुद्घाटिताननम् ||८५|| तस्करं मेस्करलतोपेतं श्लथाकृतिम् | दृष्ट्वोपालचयत् चमापः क्षपादृष्टानुमानतः ||६|| (युग्मम्) गत्वा हर्म्य महीनाथोऽभिज्ञानानि निवेदयन् । पुरुषान् प्रेषयामास तस्याकारणहेतवे ॥८७॥ नहतः स पुमान्नूनं तद्विजृम्भितमित्यसौ । श्राहृतोऽमंस्त चौरा हि महाराजिकवेदिनः ॥ ८८ ॥ सोऽगात्ततो राजकुले राज्ञाऽस्यत महासने | महाप्रसादं कुर्वन्ति नीतिज्ञा हि जिघांसवः ॥ ८९ ॥ तं भूपतिरभाषिष्ट प्रसादमुखया गिरा । स्वस्वसा दीयतां मह्यं दातव्या एव कन्यका ॥ ६० ॥ दृष्टपूर्वी स्वसारं मे नापरो निरगात्ततः । श्रयं स एव राजेति निश्चिक्ये मण्डिको हृदि ॥ ६१ ॥ गृह्यतां मत्स्वसा देव देवकीयैव सा किल । मदीयमन्यदप्येवमवोचत स पार्थिवम् । ॥ ६२ ॥ तदानीमप्युपायंस्त रूपातिशयशालिनीम् । तस्य स्वसारं नृपतिः कंसारिरिव रुक्मिणीम् || ६३ || महामात्यपदे चक्रे तस्करं तं नरेश्वरः । को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ॥ ६४ ॥ तस्माद्भूषणवस्त्रादि तद्भगिन्यैव भूपतिः । नित्यमानाययदहो धूर्तो धूर्तैरधृष्यत । ॥ ६५ ॥ बहु यावत्समाकृष्टं द्रव्यं तावन्नृपेण सा । अभापि वित्तं त्वद्वन्धोः कियदद्यापि तिष्ठति ॥ ६६ ॥ वित्तमेतावदेवासीदस्य दस्योः स्वसाऽपि हि । एवं न्यवेदयद्राज्ञो गोप्यं प्रियतमे न हि ॥ ६७ ॥ विडम्बनाभिर्वीभिर्मण्डिकं चण्डशासनः । निजग्राह ततो ( १ ) ' दोषाकरः' इति पाठः संभवति । ( २ ) वंशलतोपेतम् । For Personal & Private Use Only 208 1.0.108... द्वितीयः प्रकाशः । ॥ ११६ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy