________________
पत्तिवत्पृथिवीपतिः। ममर्द गर्दभस्यापि पादौ कार्याजनार्दनः॥६५॥ अजानानः स राजानं पार्थे मृत्युमिवात्मनः। जगाम धाम कस्यापि श्रेष्ठिनः श्रेष्ठसम्पदः ॥६६॥ तत्र खात्रं खनित्रेण पातयित्वा स वेश्मनः । जग्राह सारद्रविणं राहुः कुण्डात्सुधामिव ॥ ६७ ॥ अज्ञो राज्ञा समस्तं तद्वाहयामास तस्करः । उदरं दर्शयामास शाकिन्येव स मूढधीः ॥ ६८ ॥ तमुन्मूलयितुं मूलान्मूलदेव उवाह तत् । धृतो हि कारणोपात्तमार्दवाः कार्यराक्षसाः ॥ ६६ ।। जीर्णोद्यानं ततो गत्वा गुहामुद्राव्य सोऽविशत् । निनाय तत्र भूपं च च्छगणारोपितालिवत् ।। ७० ॥ आसीनागकुमारीव कुमारी तत्र तत्स्वसा। नवयौवनलावण्यपुण्यावयवशालिनी ॥ ७१॥ चालयास्यातिथेः पादावित्यादिष्टा स्वबन्धुना । सोपकूपं ततो भूपमुपावेशयदासने ॥७२॥ प्रक्षालयन्ती तत्पादकमले कमलेक्षणा । अनुभूय मृदुस्पर्श तं सर्वाङ्गसुदैवतं ॥ ७३ ।। अहो कोऽप्येष कन्दर्पः साक्षादिति सविस्मया । सानुरागा सानुकम्पा साऽब्रवीदिति भूपतिम् ।। ७४ ।। पादप्रक्षालनव्याजात्कूपेऽसिन्नपरे नराः । अपात्यन्त महाभाग तस्कराणां कुतः कृपा ॥७५ ॥ चेप्स्यामि नेह कूपे त्वां त्वत्प्रभाववशीकृता । महतामनुभावो हि वशीकरणमद्भुतम् ॥ ७६ ॥ ततो मदुपरोधेन सुन्दरापसर द्रुतम् । द्वयोरप्यन्यथा नाथ कुशलं न भविष्यति ॥७७॥ विमृश्याथ महीनाथो निर्जगाम द्रुतं ततः । धीमन्तो हि धिया प्रन्ति द्विषः सत्यपि विक्रमे ॥ ७८ ॥ गते नृपे तु व्याहारि तया गच्छत्यसाविति । स्वतणरक्षणार्थ हि प्रपश्चो धीमतामयम् ॥ ७९ ॥ कृष्टकङ्कासिजिहालो वेताल इव दारुणः । अनुभूपालमुत्तालो दधावे मण्डिकस्ततः ॥८० ॥ तं समासन्नमालोक्य भूपति(बृहस्पतिः । चत्वरोत्तम्भितग्रावस्तम्भेनान्तरितोऽभवत
(१) 'मर्दयामास ' इति प्रत्यन्तरपाठः साधीयान् । (२) अलिः वृश्चिकः ।
www.jainelibrary.org
sain Education interme
For Personal & Private Use Only