________________
योग
द्वितीय, प्रकाशः।
शास्त्रम्
॥११॥
अथोचे मूलदेवोऽपि मया वान्तं तदैव ते । यदा प्रसादो विदधे देव्या श्रीदेवदत्तया ॥ ४८ ॥ ततः प्रसादं दत्त्वाचेदंतमेकं समर्प्य च । पुरीमुजयिनीं गन्तुं यिससर्जाचलं नृपः ॥ ४६॥ प्रवेशोऽवन्तिनाथेन तथावत्यामदीयत । मूलदेवस्य वचसा कोपस्तन्मूल एव यत् ॥५०॥ अन्येार्दुःखविधुराः प्रजाकार्यधुरन्धरम् । मिलित्वा वणिजो मूलदेवमेवं व्यजिज्ञपन् ॥ २१॥ जाग्रत्यपि प्रजास्त्रातुं त्वयि देव दिवानिशम् । अमुष्यतेदं नगरं परितः परिमोपिभिः ।। ५२ ।। कोला इव चिरं चौरा: पुरेऽस्मिन्मन्दिराणि नः । प्रतिक्षपं खनन्त्युञ्चारक्षा रक्षितुं चमाः ॥ ५३॥ अदृश्यमानाः केनापि कृतसिद्धाञ्जना इव । भ्राम्यन्ति चौराः खैरं नो गृहेषु स्वगृहेष्विव ।। ५४ ॥ अचिरान्निग्रहीष्यामि तस्करानयशस्करान् । मूलदेवोऽभिधायेवं वणिजो विससर्ज तान् ॥५५॥ आदिचन्नगराध्यवं साक्षेपं मापतिस्ततः । अन्विष्य तस्करान् सर्वान् गृहाण निगृहाण च ।। ५६ ॥ अथोवाच पुराध्यक्षः स्वामिनेकोऽस्ति तस्करः । असौ न शक्यते धुत्तु दृष्टनष्टः पिशाचवत् ।। ५७ ॥ जातामर्षस्ततो राजा महोजा निर्ययो | निशि । नीलाम्बरप्रावरणो नीलाम्बर इवापरः ॥ ५८ ॥ स्थानेषु शङ्कास्थानेषु बभ्राम स्थामधाम सः । दस्युं कमपि नापश्यदहेः पदमिवाम्भसि ।। ५६ ।। स सर्व नगरं भ्रान्तः श्रान्तः सुष्वाप कुत्रचित् । खण्डदेवकुले शैलगुहायामित्र केसरी ।। ६० ॥ निशाचर इबाकस्मानिशाचरणदारुणः । तस्कराग्रेसरस्तत्रोपासरन्मण्डिकाभिधः ॥६१॥ कोऽति व्याहरन्नुच्चैमेलिम्लुचपतिस्ततः । रुष्टः सुप्तमिव व्यालं पदा नृपमघट्टयत् ।। ६२ ॥ चेष्टां स्थानं च वित्तं च जिज्ञासुस्तस्य भूपतिः । ऊचे कार्पटिकोऽसीति कक निष्णा न तादृशाः ॥ ६३ ॥ एहि कार्पटिकाद्य वामदरिद्रीकरोम्यहम् । इत्यूचे तस्करो भूपं मदान्धानां धिगज्ञताम् ।। ६४ ॥ तमन्वचालीत्सोऽर्थेच्छः
in Education International
For Personal & Private Use Only
www.jainelibrary.org