________________
Jain Education International
किमवेद सत्यं ब्रूहीति भूभुजा । उक्त इत्युक्तवान् श्रेष्ठी सत्यमेतावदेव मे ।। ३१ ।। नृपेण पुनरप्यूचे सम्यग ज्ञात्वा निवेदय । अस्मद्राज्ये शुल्कचौरी यच्छरीरेण निग्रहः ।। ३२ । अवोचद चलोऽप्येवमस्माभिः कथ्यतेऽन्यथा | पुरतो ना परस्यापि स्वयं देवस्य किं पुनः || ३३ || राजेत्युवाच तर्ह्यस्य श्रेष्ठिनः सत्यभाषिणः । क्रियतामदानं च सम्यग्भाण्डं च वीच्यताम् ॥ ३४ ॥ ततः पञ्चकुलेनांहिप्रहाराद्वंशवेधतः । असारभाण्डमध्यस्थं सारभाण्डमश || २५ | जाताशस्ततो राजपुंभिर्विभिदिरे क्षणात् । शुल्कदस्युमनांसीव भाण्डस्थानानि सर्वतः ।। ३६ ।। तैर्यथा शङ्कितं भाण्डं वित्तशाख्यं तथाऽभवत् । परपुरान्तःप्रवेशकारिणो ह्यधिकारिणः ।। ३७ ॥ तज् ज्ञात्वा कुपितो राजा बन्धयामास तं क्षणात् । सामन्ता अपि बध्यन्ते राजादेशाद्वखिक कियान् ॥ २८ ॥ ततस्तं सदने नीत्वा छोटयित्वा च बन्धनम् । किं मां प्रत्यभिजानासि पप्रच्छेति महीपतिः || ३६ || अचलोऽपि जगादेव जगदुद्द्द्योतकारिणम् । भानुमन्तं भवन्तं च बालिशोऽपि न वेति कः ॥ ४० ॥ पर्याप्तं चावचनैः सम्यक्त्वं वेत्सि तद्वद । राज्ञेत्युक्तोऽचलोऽवोचत्तर्हि जानामि न ह्यहम् ॥ ४१ ॥ देवदनामथादूय भूपतिस्तमदर्शयत् । इष्टैर्दृष्टा कृतार्था स्यान्मनःसिद्धिर्हि मानिनाम् ॥ ४२ ॥ देवदत्तामसौ दृष्ट्वा ह्रीवः कष्टां दशां ययौ । अस्त्र्यपाना हि मृत्योरप्यधिका नृणाम् || ४३ || साऽप्यूचे मूलदेवोऽयमित्युक्तो यस्तदा त्वया । एवं कुर्या ममापि त्वं दैवाद्वयसमीयुः ॥ ४४ ॥ तदसि व्यसनं प्राप्तः प्राणसन्देहकारणम् । मुक्तोऽसि वार्यपुत्रेण नेटक्षाः क्षुद्रघातिनः ॥ ४५ ॥ ततो विलक्षः स वणिक् पतित्वा पादयोस्तयोः । ऊचे सर्वापराधान्मे तितिक्षध्वं तदा कृतान् ।। ४६ ।। रुष्टस्तेनापराधेन जितशत्रुर्महीपतिः । प्रवेशमुज्जयिन्यां मे युष्मद्वाचः प्रदास्यति ॥ ४७ ॥
२०
For Personal & Private Use Only
200
www.jainelibrary.org